SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ [ शतार्थविवरणे विशेषणसामर्थ्यात् तीर्थकरः । सः परान्-अन्यान् , परमीश्वरी कर्तुं स्वयमात्मना कथं न ईधरः ? अपि तु ईश्वर एवेति भावः । कोऽर्थः? परमशब्दो विद्यतेऽस्मिन्निति परमी-परमशब्दयुक्तः सचासौ ईश्वरशब्दश्च परमीश्वरः। एवं परमेश्वर इतिसिद्धम् । परमीश्वरीकर्तुमितिकोऽर्थः ? अपरमेश्वरान् परमेश्वरीकर्तुं समर्थः । इत्यर्थः । तीर्थकरः किंवि० ? 'धर्मयुः धर्मिष्ठ' इत्युणादिवचनात् भीमो भीमसेनवत् 'ते लुग्वे तिपूर्वपदलोपे युः-धर्मयुधर्मिष्ठ इत्यर्थः । तीर्थकरः पुनः किंधि० ? न दरिद्रः-श्रीमानित्यर्थः । 'ए' इत्यव्ययः पादपुरणे ॥३८॥ श्रीअर्हन्तं व्यावय द्वितीय परमेष्ठिनं श्रीसिद्ध वर्णयति--- परिग्रहारम्भमग्नास्तारयेयुः कथं प! रान । स्वयं दरिद्रो न परमीश्वरीकर्तुभीश्वरः ।।३९।। व्याख्या-परिग्रह-परिवार कलत्रं वा । अथवा 'परिभूमि'रित्युणादिवचनात् परि-भूमि क्षेत्रगृहादिविषयां, ‘ग्रहो प्रहणनिबन्धानुग्रहेषु रणोद्यमे' इत्यनेकार्थवचनात् ग्रह-रणोधमं तथा आरम्भं-कृषिवाणिज्यादिकं तथा आवे क्तप्रत्यये मग्नं-मज्जन स्नानमित्यर्थः, तथा 'दिष्टान्तोऽस्तं कालधर्मोऽवसान'मित्यभिधानचिन्तामणिवचनात् अस्तं-मरणं च अस्यति-क्षिपति लक्षणया त्यजति वा क्विपि परिग्रहारम्भमग्नास्ताः-सिद्धः, कलत्रादिमरणपर वसानधर्माणामभावात् तस्य सम्बो. हे परिग्रहारम्भमन्नास्ताः ! इ इत्यामन्त्रणे, ‘रा दीप्ति रित्युणादिवचनात् रा-तेजः, तया रयातेजसा हे प-हे प्रौढ ! त्वं परं-अन्यं, ईथरीकर्तुं ईश्वरोऽसि । त्वं For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy