SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४ Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे कृष्णतुल्य इत्यर्थः । त्वं पुनः किंवि० ? 'ई भुवि श्रिया' मिति महीप - वचनात् ई: - पृथ्वीः रत्नप्रभादिरूपाः शसयोरैक्यात् स्वः स्वर्गान ते गत्यर्थानां ज्ञानार्थत्वात् जानाति क्विपि ईश्वरी, चित्रत्वाद्विसर्गाभावः । परिग्रहारम्भं किंवि० ? कस्यात्मनः, थो-भारो यस्मात् सः तं कथं । परिग्रहारम्भं पुनः किंवि० ? 'नोबुद्धौ ज्ञान-बन्धयोरि' तिवचनात् नस्य ज्ञानस्य 'प्रतिपक्षः परो रिपु' रितिवचनात् परःप्रतिपक्षभूतः तं परं ||२१|| श्रीविमलजिनं व्यावर्ण्य श्रीअनन्तजिनं वर्णयति - परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्व! यं दरिद्रो नपरमीश्वरी कर्तुमीश्वरः ||२२|| - नकारश्च व्याख्या - परि-समन्तात्, रलयोरैक्यात ग्लायतीति इप्रत्यये परिग्लः । ईदृशः 'हः शूलिनि करे नीरे को गर्भप्रभाषणे ' इति सुधाकलशात् हः क्रोधगर्भप्रभाषणं यस्मात् तस्य सं० हे परिग्लह ! | अः - अकारः, तेन अर - अत्यर्थं भातीति डप्रत्यये आरम्भः ईदृशः तथा मं- मकारं अकते - गच्छति क्वििप मग, सचासौ नःसः मग्नः, तेन असते - दीप्यते क्विपि मग्नाः, ईदृशः तः - तकारो यस्य नाम्नि सः, तस्य संव्हे आरम्भमग्नास्त ! | एतावता है अनन्त ! | सु-शोभना, अ-लक्ष्मीर्यस्य सः, तस्य सम्बो० हेस्व ! | ई इत्यामन्त्रणे । त्वं पाः - प्रौढाश्च ते रा-नराश्च पराः, तान् परान् । अथवा परान्-अन्यान् रलयोरैक्यात् आल- विभूषयामास । त्वं किवि० ? दरिद्रः । दानि - कलत्राणि, रितो - मनुष्यास्तेषां रा- दीप्तिस्मात् स दरिद्रः । त्वं किं कुर्वन् ? यन्- गत्यर्थानां प्राप्त्यर्थत्वात For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy