SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसूरि - उपाध्यायवर्णनम् ] इत्यर्थः । त्वं पुनः किंवि० ? परान् - भावारीन् 'मी हिंसायां ' मीनाति - हिनस्ति क्विपि परमीः - अरहा जिन इत्यर्थः । स चासौ ईश्वरः - स्वामी च परमीश्वरः - जिनेश्वरः, स विद्यतेऽस्मिन्निति स परमीश्वरी - जिनेश्वरयुक्तहृदय इत्यर्थः । त्वं पुनः किंवि० ? कं सुख, थो-भीत्राणं, समाहारे कथ - सुखभीत्राणं कर्तुं ई-श्रीः, तया युक्त उः-शङ्करः स युः श्रीशङ्कर इत्यर्थः । यथा लोके शङ्कर ईश्वर एव गीयते तथाऽयमपीत्यर्थः । इ' अव्ययः प्रत्यक्षे ||४१ || श्रीसूरिं व्यावर्ण्य क्रमागतं चतुर्थ परमेष्ठिनं श्रीउपाध्यायं वर्णयति परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रोनप ! रमीश्वरीकर्तुमीश्वरः ||१२|| C व्याख्या - दा - दानिनः, ईदृशा ऋ - पृथिवी, तां यन्तिगच्छन्ति क्विपि रित:- भूमिचारिणः, रा-नरा यस्मात् स दरिद्रः, तस्य सम्बो० हे दरिद्र ! | उ:- उकारस्तस्य नो- बन्धो, यत्र स उन ईदृशः पकारो यस्य नाम्नि स उनपः, उप इतिसिद्धम्, भीमो भीमसेनवत् उप - उपाध्यायः, तस्य सम्बो० हे उनप - हे उपाध्याय ! त्वं परान् - अन्यान् । अथवा रलयोरैक्यात् ' पलं मांसं पलं मान पलो मूर्ख' इत्यनेकार्थं ध्वनिमञ्जरीवचनात् पलान्- मूर्खान्, 'ईकारोSब्जदले वाण्या 'मिति नानार्थ रत्नमालावचनात् ई - वाग्, तस्या ईश्वराः - पतयः ते ईश्वरा - वागीश्वरा इत्यर्थः, अवागीश्वरान् ईश्वरीकतुवागीश्वरीकर्तुं ईश्वरः - प्रभुरित्यर्थः । अथवा ई- वाग्, तस्या ईश्वर:पतिः स ईश्वरः - वाक्पतिरित्यर्थः । त्वं किंवि ० ? 'पल गता' वित्यतः 'इकिशितवि 'ति इप्रत्यये गत्यर्थानां ज्ञानत्वे च पलि - ज्ञानं, तस्य For Private And Personal Use Only -
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy