Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थ:- षष्ठीनिर्दिष्टस्य स्थाने अनेकाल शिच्च य आदेश: स सर्वस्याल: स्थाने वेदतिव्यः ।
५६
उदा०-(अनेकाल्) अस्तेर्भूः - भविता । भवितुम् । भवितव्यम् । ( शित् ) जशशसो: शि-कुण्डानि तिष्ठन्ति । कुण्डानि पश्य ।
आर्यभाषा - अर्थ - (षष्ठी) षष्ठी विभक्ति का निर्देश करके कहा हुआ ( अनेकाल- शित्) अनेक अल्वाला तथा शित् आदेश (सर्वस्य ) समस्त अल् के स्थान में होता है। उदा०- ( अनेकाल्) अस्तेर्भूः - भविता । भवितुम् । भवितव्यम् । ( शित् ) जश्शसोः शि-कुण्डानि तिष्ठन्ति। कुण्डानि पश्य । अर्थ पूर्ववत् है ।
सिद्धि-(१) भविता । अस्+तृच् । भू+तृ। भू+इट्+तृ । भो+इ+तृ । भव्+इ+तृ । भवितृ+सु। भविता। यहां 'अस्तेर्भूः' (२।४।५२) से आर्धधातुक विषय में 'अस्' धातु के स्थान में 'भू' आदेश का विधान किया है। भू आदेश अनेक अल्वाला होने से प्रकृत सूत्र से समस्त 'अस्' धातु के स्थान में किया जाता है।
(२) कुण्डानि । कुण्ड + जस् । कुण्ड+शि। कुण्ड नुम्+इ। कुण्डन्+इ। कुण्डान्+इ । कुण्डानि । यहां 'जश्शसो: ' ( ७/१/२० ) से 'जस्' और 'शस्' प्रत्यय के स्थान में 'शि' आदेश का विधान किया है। वह शित होने से प्रकृत् सूत्र से समस्त 'जस्' और 'शस्' प्रत्यय के स्थान में किया जाता है।
स्थानिवत्प्रकरणम्
(१) स्थानिवदादेशोऽनल्विधौ । ५५ ।
प०वि०-स्थानिवत् अव्ययपदम् आदेशः १ । १ अनल्विधौ ७ । १ । स्थानमस्यास्तीति स्थानी । तेन स्थानिना । स्थानिना तुल्यमिति स्थानिवत् (तद्धितवृत्तिः) ।
अनल्विधिः
स० - अलोविधिरिति अविधिः । न अल्विधिरिति अनविधि:, तस्मिन् -अनल्विधौ (षष्ठीतत्पुरुषगर्भितनञ्तत्पुरुषः) ।
अन्वयः - आदेश: स्थानिवद् अनल्विधौ ।
अर्थ:- आदेश: स्थानिवद् भवति, अनल्विधौ कर्त्तव्ये (अलूविधिं वर्जयित्वा) अत्र धातु-अङ्ग - कृत्-तद्धित-अव्यय-सुप्-तिङ्-पदादेशाः
प्रयोजयन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org