Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
प्रथमाध्यायस्य चतुर्थः पादः
२३३
सिद्धि-श -शृङ्गाद् शरो जायते। यहां 'जायते' पद का कर्ता 'शर' है और उसकी प्रकृति ( उपादानकरण) शृङ्ग है, अत: उसकी अपादान संज्ञा होती है और उसमें 'अपादाने पञ्चमीं' (२।३।२८) से पञ्चमी विभक्ति हो जाती है। इसी प्रकार 'गोमयाद् वृश्चिको जायते समझें ।
प्रभव:
(८) भुवः प्रभवः । ३१ ।
प०वि० - भुवः ६ । १ प्रभवः १ । १ । अनु० - 'कर्तुः, अपादानम्' इत्यनुवर्तते ।
अन्वयः - भुवः कर्तुः प्रभवः कारकमपादानम्।
अर्थ:- भुवो धातोर्यः कर्ता, तस्य यः प्रभवोऽर्थस्तत्कारकम् अपादानसंज्ञकं भवति ।
उदा०-हिमवतो गङ्गा प्रभवति । काश्मीरेभ्यो वितस्ता प्रभवति। प्रथमत उपलभ्यते इत्यर्थः ।
आर्यभाषा - अर्थ - (भुवः) भू धातु का ( कर्तुः) जो कर्ता है, उसकी (प्रभवः) जो प्रथम उत्पत्ति स्थान है, (कारकम् ) उस कारक की (अपादानम्) अपादान संज्ञा होती है। उदा० - हिमवतो गङ्गा प्रभवति । हिमालय से गङ्गा निकलती है। काश्मीरेभ्यो वितस्ता प्रभवति । काश्मीर से वितस्ता नदी निकलती है।
सिद्धि - हिमवतो गङ्गा प्रभवति । हिमालय से गङ्गा नदी निकलती है। यहां 'प्रभवति' का कर्ता 'गङ्गा' है और उसका प्रथम उत्पत्ति स्थान हिमवान् है, अतः उसकी अपादान संज्ञा होती है और उसमें 'अपादाने पञ्चमी' (२ 1३1२८) से पञ्चमी विभक्ति हो जाती है। इसी प्रकार - 'काश्मीरेभ्यो वितस्ता प्रभवति' समझें ।
सम्प्रदानसंज्ञा
ददाति - कर्मणा यमभिप्रति
(१) कर्मणा यमभिप्रैति स सम्प्रदानम् ॥ ३२ ॥ प०वि० - कर्मणा ३।१ यम् २ ।१ अभिप्रैति क्रियापदम्, सः १ । १ सम्प्रदानम् १।१।
अन्वयः - कर्ता कर्मणा यम् अभिप्रैति (स) कारकं सम्प्रदानम् । अर्थ:- कर्ता ददाति - कर्मणा यम् अभिप्रैति = अभीप्सति स कारकं सम्प्रदानसंज्ञकं भवति । अन्वर्थकसंज्ञाविज्ञानाद् ददाति-कर्मणा इति विज्ञायते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org