Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३७१
द्वितीयाध्यायस्य द्वितीयः पादः सिद्धि-(१) कुपुरुषः । कु+सु+पुरुष+सु । कुपुरुष+सु । कुपुरुषः ।
(२) उरीकृत्य। उरी+सु+कृ+क्त्वा। उरी+कृ+ल्यप्। उरी+कृ+तुक+य । उरी+कृ+त्+य। उरीकृत्य+सु। उरीकृत्य।
यहां उर्यादिच्चिडाचश्च' (१।४।६१) उरी' शब्द की गति संज्ञा है। गतिसंज्ञक उरी-शब्द का क्त्वा-प्रत्ययान्त कृत्वा शब्द के साथ समास होने पर समासेऽनअपूर्वे क्वो ल्यप् (७।१।३७) से क्त्वा को ल्यप् आदेश होता है और ह्रस्वस्य पिति कृति तुक' (६।२।७२) से तुक् आगम होता है।
(३) प्राचार्य: । प्र+सु+आचार्य+सु। प्राचार्य+सु। प्राचार्यः। यहां प्र' शब्द का आचार्य शब्द के साथ तत्पुरुष समास है। प्र-आदि शब्दों का पाठ 'प्रादयः' (४।१।५८) सूत्र के प्रवचन में दर्शाया गया है।
उपपदतत्पुरुषः उपपदम् (अतिङ्)
उपपदमतिङ् ।१६। प०वि०-उपपदम् १।१ अतिङ् १।१। स०-न तिङ् इति अतिङ् (नञ्तत्पुरुषः) । अनु०-नित्यं तत्पुरुष इति चानुवर्तते। अन्वय:-अतिङ् सुप् सुपा सह नित्यं समासस्तत्पुरुषः ।
अर्थ:-अतिङन्तमुपपदसुबन्तं समर्थेन सुबन्तेन सह नित्यं समस्यते तत्पुरुषश्च समासो भवति।।
उदा०-कुम्भं करोतीति कुम्भकार: । नगरं करोतीति नगरकार: ।
आर्यभाषा-अर्थ-(अतिङ्) तिङन्त से भिन्न (उपपदम्) उपपद सुबन्त का समर्थ सुबन्त के साथ (नित्यम्) सदा समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है।
उदा०-कुम्भं करोतीति कुम्भकारः । जो घड़ा बनाता है वह कुम्हार। नगरं करोतीति नगरकारः। जो नगर बनाता है वह नगरकार।
सिद्धि-(१) कुम्भकारः । कुम्भ+डस्+कृ+अण् । कुम्भ+का+अ। कुम्भकार+सु। कुम्भकारः।
यहां कुम्भ कर्म उपपद होने पर डुकृञ् करणे' (त०उ०) धातु से अण् प्रत्यय है। 'अचो णिति' (७।२।११५) से कृ धातु को वृद्धि होती है। ऐसे ही-नगरकारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org