Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
यहां अत्रि प्रातिपदिक से 'इतश्चानिञः' (४ | १ | १२२ ) से गोत्रापत्य अर्थ में 'ढक्' प्रत्यय होता है। उसके बहुत पौत्रों की विवक्षा में इस सूत्र से 'ढक्' प्रत्यय का लुक् हो जाता है।
५१४
(२) भृगवः । भृगु + ङस् +अण्+जस् । भृगु+अस् । भृगवः ।
यहां भृगु प्रातिपदिकसे 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' (४ |१| ११४) से गोत्रापत्य अर्थ में 'अण्' प्रत्यय होता है। उसके बहुत पौत्रों की विवक्षा में इस सूत्र से 'अण्' प्रत्यय का लुक् हो जाता है।
(३) ऐसे ही कुत्सा:, वसिष्ठा:, गोतमाः, अङ्गिरसः ।
प्राच्यभरतगोत्रप्रत्ययस्य
(६) बह्नच इञः प्राच्यभरतेषु । ६६ ।
प०वि० - बहु- अच: ५ ।१ इञः ६ । १ प्राच्यभरतेषु ७ । ३ । सo - बहवोऽचो यस्मिन् सः बह्रच् तस्मात् - बहच : ( बहुव्रीहि: ) । प्राक्षु भवाः प्राच्या: । प्राच्याश्च भरताश्च ते प्राच्यभरता: ( कर्मधारयः ) अनु० - लुक, बहुषु तेन, एव, गोत्रे इति चानुवर्तते । अस्त्रियाम् इति च नानुवर्तते ।
अन्वयः - बहुषु बह्वच: प्राच्यभरतेषु इञो लुक् तेनैव कृतं बहुत्वं
चेत् । अर्थ:- बहुष्वर्थेषु वर्तमानाद् बहु-अच: प्रातिपदिकात् प्राच्यगोत्रे भरतगोत्रे चार्थे विहितस्य इञ् - प्रत्ययस्य लुग् भवति, यदि तेनैव गोत्र- प्रत्ययेन कृतं बहुत्वं स्यात् ।
उदा० - (१) प्राच्यगोत्रम् - पन्नागारस्य गोत्रापत्यम् - पान्नागारिः । पन्नागारस्य बहूनि अपत्यानि - पन्नागाराः । मन्थरैषणस्य गोत्रापत्यम् - मान्थरैषणिः । मन्थरैषणस्य बहूनि अपत्यानि - मन्थरैषणाः ।
(२) भरतगोत्रम् - युधिष्ठिरस्य गोत्यापत्यम् - यौधिष्ठिरः । युधिष्ठिरस्य बहूनि अपत्यानि - युधिष्ठिराः । अर्जुनस्य गोत्रापत्यम् - आर्जुनिः । अर्जुनस्य बहूनि अपत्यानि - अर्जुनाः ।
आर्यभाषा - अर्थ - (बहुषु) बहुत अर्थों में वर्तमान (बहु-अचः ) बहुत् अच्वाले प्रातिपदिक से (प्राच्य - भारतेषु) प्राच्यगोत्र और भरतगोत्र में विहित ( इञः ) इञ् - प्रत्यय का (लुक्) लोप हो जाता है यदि (तनैव) उसी गोत्रप्रत्यय से उसका बहुत्व कथन किया गया हो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590