SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् यहां अत्रि प्रातिपदिक से 'इतश्चानिञः' (४ | १ | १२२ ) से गोत्रापत्य अर्थ में 'ढक्' प्रत्यय होता है। उसके बहुत पौत्रों की विवक्षा में इस सूत्र से 'ढक्' प्रत्यय का लुक् हो जाता है। ५१४ (२) भृगवः । भृगु + ङस् +अण्+जस् । भृगु+अस् । भृगवः । यहां भृगु प्रातिपदिकसे 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' (४ |१| ११४) से गोत्रापत्य अर्थ में 'अण्' प्रत्यय होता है। उसके बहुत पौत्रों की विवक्षा में इस सूत्र से 'अण्' प्रत्यय का लुक् हो जाता है। (३) ऐसे ही कुत्सा:, वसिष्ठा:, गोतमाः, अङ्गिरसः । प्राच्यभरतगोत्रप्रत्ययस्य (६) बह्नच इञः प्राच्यभरतेषु । ६६ । प०वि० - बहु- अच: ५ ।१ इञः ६ । १ प्राच्यभरतेषु ७ । ३ । सo - बहवोऽचो यस्मिन् सः बह्रच् तस्मात् - बहच : ( बहुव्रीहि: ) । प्राक्षु भवाः प्राच्या: । प्राच्याश्च भरताश्च ते प्राच्यभरता: ( कर्मधारयः ) अनु० - लुक, बहुषु तेन, एव, गोत्रे इति चानुवर्तते । अस्त्रियाम् इति च नानुवर्तते । अन्वयः - बहुषु बह्वच: प्राच्यभरतेषु इञो लुक् तेनैव कृतं बहुत्वं चेत् । अर्थ:- बहुष्वर्थेषु वर्तमानाद् बहु-अच: प्रातिपदिकात् प्राच्यगोत्रे भरतगोत्रे चार्थे विहितस्य इञ् - प्रत्ययस्य लुग् भवति, यदि तेनैव गोत्र- प्रत्ययेन कृतं बहुत्वं स्यात् । उदा० - (१) प्राच्यगोत्रम् - पन्नागारस्य गोत्रापत्यम् - पान्नागारिः । पन्नागारस्य बहूनि अपत्यानि - पन्नागाराः । मन्थरैषणस्य गोत्रापत्यम् - मान्थरैषणिः । मन्थरैषणस्य बहूनि अपत्यानि - मन्थरैषणाः । (२) भरतगोत्रम् - युधिष्ठिरस्य गोत्यापत्यम् - यौधिष्ठिरः । युधिष्ठिरस्य बहूनि अपत्यानि - युधिष्ठिराः । अर्जुनस्य गोत्रापत्यम् - आर्जुनिः । अर्जुनस्य बहूनि अपत्यानि - अर्जुनाः । आर्यभाषा - अर्थ - (बहुषु) बहुत अर्थों में वर्तमान (बहु-अचः ) बहुत् अच्वाले प्रातिपदिक से (प्राच्य - भारतेषु) प्राच्यगोत्र और भरतगोत्र में विहित ( इञः ) इञ् - प्रत्यय का (लुक्) लोप हो जाता है यदि (तनैव) उसी गोत्रप्रत्यय से उसका बहुत्व कथन किया गया हो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy