Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४६६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-इङो गाङ् लिटि आर्धधातुके। अर्थ:-इङ: स्थाने गाङ् आदेशो भवति, लिटि आर्धधातुके विषये। उदा०-अधिजगे। अधिजगाते। अधिजगिरे।
आर्यभाषा-अर्थ-(इड:) इङ् धातु के स्थान में (गाङ्) गाङ् आदेश होता है (लिटि) लिट्लकारसम्बन्धी (आर्धधातुके) आर्धधातुक विषय में।
उदा०-अधिजगे। उसने पढ़ा। अधिजगाते। उन दोनों ने पढ़ा। अधिजगिरे। उन सबने पढ़ा।
सिद्धि-अधिजगे। अधि+इड्+लिट् । अधि+गाड्+त। अधि+गा+गा+एश् । अधि+ज+Jo+ए। अधिजगे।
यहां नित्य अधिपूर्व 'इङ् अध्ययने (अदा०प०) धातु से 'परोक्षे लिट् (३।२।११५) से अनद्यतन परोक्ष भूतकाल में लिट् प्रत्यय है। लिट् च' (३।४।११५) से लिट् प्रत्यय की आर्धधातुक संज्ञा होती है। लिट् आर्धधातुक विषय में इस सूत्र से 'इङ्' धातु के स्थान में गाङ्' आदेश होता है। ह्रस्व:' (७/४/५९) से अभ्यास के गा को ह्रस्व, कुहोश्चुः' (७/४६२) से अभ्यास के 'ग्' को 'ज्' होता है। 'आतो लोप इटि च' (६।४।६४) से गा के आ का लोप हो जाता है। लिटस्तझयोरेशिरेच् (३।४।८१) से त प्रत्यय के स्थान में एश् आदेश होता है। इङ् (वा गाङ)
(१५) विभाषा लुङ्लुङोः ।५०। प०वि०-विभाषा ११ लुङ-लुडो: ७।२।।
स०-लुङ् च लुङ् च तौ लुलुङौ, तयो:-लुङ्लुडोः (इतरेतरयोगद्वन्द्व:)।
अनु०-आर्धधातुके, इङ: गाङ् इति चानुवर्तते। अन्वय:-इङो विभाषा गाङ् लुङलुडोरार्धधातुकयोः।
अर्थ:-इङ: स्थाने विकल्पेन गाङ् आदेशो भवति लुडि लडि चार्धधातुके विषये।
उदा०-(१) (लुङ्) गाङ्-आदेश:-अध्यगीष्ट। अध्यगीषाताम् । अध्यगीषत । न च गाङ्-आदेश:-अध्यैष्ट । अध्यैषाताम् । अध्यैषत ।
(२) (लुङ्) गाङ्-आदेश:-अध्यगीष्यत। अध्येगीष्येताम् । अध्यगीष्यन्त। न च गाङ्-आदेश:-अध्यैष्यत । अध्यैष्येताम् । अध्यैष्यन्त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org