Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
सिद्धि- सांकाश्यसिद्ध: । सांकाश्य + ङि+सिद्ध + सु । सांकाश्यसिद्ध+सु । सांकाश्यसिद्ध: । ऐसे ही - छायाशुष्कः, स्थालीपक्व, चक्रबन्धः । सांकाश्य = जनक के भ्राता कुशध्वज की राजधानी । सप्तमी
३२८
(३) ध्वाङ्क्षेण क्षेपे । ४२ ।
प०वि० - ध्वाङ्क्षेण ३ ।१ क्षेपे ७।१ । अनु० - 'सप्तमी' इत्यनुवर्तते ।
अन्वयः - सप्तमी सुप् ध्वाङ्क्षेण सुपा सह विभाषा समासः क्षेपे तत्पुरुषः ।
अर्थ:- सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यते, क्षेपे गम्यमाने, तत्पुरुषश्च समासो भवति ।
1
उदा०-तीर्थे ध्वाङ्क्ष इति तीर्थध्वाङ्क्षः । तीर्थे काक इति तीर्थकाक आर्यभाषा - अर्थ - (सप्तमी ) सप्तमी - अन्त सुबन्त का (ध्वाङ्क्षेण) कौवावाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है (क्षेपे) निन्दा अर्थ में और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। तीर्थे ध्वाङ्क्ष इति तीर्थध्वाङ्क्ष: । तीर्थे का इति तीर्थकाक: ।
यहां निन्दा यह है कि जैसे कौवे तीर्थ पर चिरकाल तक अवस्थित नहीं रहते, उड़ते रहते हैं, वैसे जो ब्रह्मचारी गुरुकुल में जाकर चिरकाल तक नहीं ठहरता है उसे 'तीर्थकाक' कहते हैं ।
सिद्धि-तीर्थध्वाङ्क्षः । तीर्थ + ङि + ध्वाङ्क्ष+सु । तीर्थध्वाङ्क्ष+सु । तीर्थध्वाङ्क्षः । ऐसे ही - तीर्थकाक: /
सप्तमी सुप्
(३) कृत्यैर्ऋणे । ४३ ।
प०वि० - कृत्यैः ३ । ३ ऋणे ७ । १ । अनु० - 'सप्तमी' इत्यनुवर्तते ।
अन्वयः-सप्तमी सुप् कृत्यैः सुभिः सह विभाषा समास ऋ
Jain Education International
तत्पुरुषः ।
अर्थ:- सप्तम्यन्तं सुबन्तं कृत्य - प्रत्ययान्तैः समर्थैः सुबन्तैः सह विकल्पेन समस्यते, ऋणे गम्यमाने, समासो भवति ।
तत्पुरुषश्च
For Private & Personal Use Only
www.jainelibrary.org