Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३२२
पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-दध्योदनः । दधि+टा+ओदन+सु। दधि+ओदन। दध्योदन+सु । दध्योदनः । ऐसे ही-क्षीरौदनः। मिश्रीकरणवाचि
(५) भक्ष्येण मिश्रीकरणम्।३५ । प०वि०-भक्ष्येण ३।१ मिश्रीकरणम् १।१। अनु०-तृतीया' इत्यनुवर्तते। अन्वय:-मिश्रीकरणं सुप् भक्ष्येण सुपा सह विभाषा समासस्तत्पुरुषः ।
अर्थ:-मिश्रीकरणवाचि तृतीयान्तं सुबन्तं भक्ष्यवाचिना समर्थन सुबन्तेन सह विकल्पेन समस्यते तत्पुरुषश्च समासो भवति । खर-विशदमभ्यवहार्य भक्ष्यं भवति तस्य संस्कारकं च मिश्रीकरणमुच्यते।
उदा०-गुडेन मिश्रा धाना इति गुडधाना: । गुडेन मिश्रा: पृथुका इति गुडपृथुकाः।
आर्यभाषा-अर्थ-(मिश्रीकरणम्) मिश्रीकरणवाची (तृतीया) तृतीयान्त सुबन्त का (भक्ष्येण) भक्ष्यवाची समर्थ सुबन्त के साथ समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। कठोर एवं कोमल खाने योग्य धान आदि पदार्थ को भक्ष्य कहते हैं और उसके संस्कार के हेतु गुड़ आदि पदार्थ को मिश्रीकरण कहते हैं।
उदा०-गुडेन मिश्रा धाना इति गुडधानाः । गुड़ से मिश्रित धान । गुडेन मिश्रा: पृथुका इति गुडपृथुकाः । गुड़ से मिश्रित पृथुक (चिउड़ा) पृथुक: स्याच्चिपिटकः' इत्यमरः।
सिद्धि-गुडधानाः। गुड+टा+धान+जस्। गुडधान+जस्। गुडधानाः। ऐसे ही-गुडपृथुकाः।
चतुर्थीतत्पुरुषः चतुर्थी
(१) चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।३६ । प०वि०-चतुर्थी ११ तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः ३।३।
स-तस्मै इदं तदर्थम् । तदर्थं च, अर्थं च बलिश्च हितं च सुखं च रक्षितं च तानि-तदर्थ रक्षितानि, तेषु-तदर्थरक्षितेषु (इतरेतरद्वन्द्व:)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org