Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
प्रथमाध्यायस्य प्रथमः पादः
अर्थ:-षष्ठी निर्दिष्टस्य परस्य निर्दिश्यमानं कार्यम् आदेरल: स्थाने
वेदितव्यम्।
उदा०-ईदास:-आसीनः। व्यन्तरुपसर्गेभ्योऽप ईत्-द्वीपम् । अन्तरीपम्। समीपम्।
आर्यभाषा-अर्थ-(षष्ठी) षष्ठी विभक्ति का निर्देश करके (परस्य) पर के स्थान में कहा हुआ आदेश (आदे:) आदिम (अल:) अल् के स्थान में होता है।
उदा०-ईदास:-आसीनः। बैठा हुआ। व्यन्तरुपसर्गेभ्योऽप ईत्-द्वीपम्। द्वीप। अन्तरीपम् । अन्तरीप। समीपम् । पास।
सिद्धि-(१) आसीन: । आस्+लट् । आस्+शानच् । आस्+आन्। आस्+शप्+आन्। आस्+o+आन। आस्+ईन। आसीन+सु। आसीनः। यहां 'आस् उपवेशने' (अदा०प०) धातु से वर्तमाने लट्' से लट्' प्रत्यय, लट: शतशानचावप्रथमासमानाधिकरणे (३।२।१२४) से लट् के स्थान में शानच्’ आदेश, कर्तरि शप्' (३।१।६८) से शप्' प्रत्यय, 'अदिप्रभृतिभ्य: शप:' (२।४।७२) से 'शप्' का लुक् होकर 'ईदासः' ७।२।८३) से आस् से परे 'आन' को कहा ईकार आदेश प्रकृत सूत्र से आन' के आदिम आ के स्थान में किया जाता है।
(२) द्वीपम् । द्विर्गता आपो यस्मिन् तद् द्वीपम्। द्वि+अप् । द्वि+ई। द्वीप+अ। द्वीप+सु। द्वीपम् यहां व्यन्तरुपसर्गेभ्योऽप ईत् (६।३।९७) से द्वि से पर 'अप' को ईकार आदेश का विधान किया गया है। वह प्रकृत सूत्र से 'अप' के आदिम अकार के स्थान में किया जाता है। तत्पश्चात् ऋक्पूरब्धू०' (५।४।७४) से समासान्त 'अ' प्रत्यय होता है।
(३) इसी प्रकार अन्तर्गता आपो यस्मिन् तद् अन्तरीपम् । संगता आपो यस्मिन् तत् समीपम् । अन्तर्+अप्=अन्तरीपम् । सम्+अप् समीपम्। सर्वादेश:
(८) अनेकाल्शित् सर्वस्या५४। प०वि०-अनेकाल-शित् ११ सर्वस्य ६।१।
स०-अनेकाल् च शिच्च एतयो: समाहार:-अनेकाशित् (समाहारद्वन्द्व:)।
अनु०-'षष्ठी अल:' इत्यनुवर्तते। अन्वय:-षष्ठी अनेकाल् शित् सर्वस्यालः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org