Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
૧૬૦
पाणिनीय-अष्टाध्यायी-प्रवचनम् यहां लीङ् श्लेषणे (दि०आ०) धातु से प्रथम हेतुमति च' (३।१।२६) से णिच्' प्रत्यय, विभाषा लीयते:' (६।१।५१) से धातु को आकार आदेश, 'अर्तिहीली०' (७।३।३६) से धातु को 'पुक्’ का आगम होकर णिजन्त 'उल्लापि' धातु से लट्' प्रत्यय और उसके स्थान में आत्मनेपद त' आदेश होता है। डुकृञ् करणे (तना०उ०)
मिथ्योपपदात् कृतोऽभ्यासे।७१। प०वि०-मिथ्या-उपपदात् ५।१ कृञ: ५ १ अभ्यासे ७१।
सo-मिथ्या उपपदं यस्य स:-मिथ्योपपद:, तस्मात्-मिथ्योपपदात् (बहुव्रीहिः)।
अनु०-णि:' इत्यनुवर्तते। अन्वय:-अभ्यासे मिथ्योपपदात् णे: कृञ: कतरि आत्मनेपदम् ।
अर्थ:-अभ्यासेऽर्थे वर्तमानाद् मिथ्या-उपपदात् णिजन्तात् कृञ्-धातो: कर्तरि आत्मनेपदं भवति। अभ्यास:=पुन:-पुन: करणम्, आवृत्ति: ।
उदा०-पदं मिथ्या कारयते । पदं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः ।
आर्यभाषा-अर्थ-(अभ्यासे) बार-बार करने अर्थ में विद्यमान (णे:) णिजन्त (कृञः) कृञ् धातु से (कतीरे) कर्तृवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। अभ्यास शब्द का अर्थ बार-बार करना अथवा आवृत्ति है।
उदा०-पदं मिथ्यां कारयते । एक पद को अनेक बार अशुद्ध उच्चारण करता है। स्वरितेत्, त्रिच्च धातुः
स्वरितत्रितः कत्रभिप्राये क्रियाफले।७२। प०वि०-स्वरित-जित: ५।१ कर्तृ-अभिप्राये ७।१ क्रिया-फले ७।१।
स०-स्वरितश्च ञश्च तौ स्वरितजौ। इच्च इच्च तौ इतौ। स्वरितजौ इतौ यस्य स स्वरितजित्, तस्मात्-स्वरितञित: (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः)। कर्तारमभिप्रैतीति कभिप्राय:, तस्मिन् कर्बभिप्राये (उपपदतत्पुरुषः)। क्रियायाः फलमिति क्रियाफलम्, तस्मिन्-क्रियाफले (षष्ठीतत्पुरुषः)।
अन्वय:-क्रियाफले कर्जभिप्राये स्वरितजित: कर्तरि आत्मनेपदम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org