Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
प्रथमाध्यायस्य द्वितीयः पादः
६६
आर्यभाषा - अर्थ - ( वञ्चि० ) वञ्चि, लुञ्चि और ऋत् धातु से परे (सेट) इट् आगमवाला (क्त्वा) क्त्वा प्रत्यय (वा) विकल्प से (कित्) कित् (न) नहीं होता है। उदा०-1 - ( वञ्चि) वचित्वा । वञ्चित्वा । ठगकर । (लुञ्चि) लुचित्वा । लुञ्चित्वा । हराकर । (ऋत्) ऋतित्वा । अर्तित्वा । घृणा करके ।
सिद्धि - (१) वचित्वा । वञ्च्+क्त्वा । वञ्च्+इट्+त्वा । वच्+इ+त्वा । वचित्वा + सु । वचित्वा ।
यहां 'वञ्चु गत्यर्थ:' (भ्वा०प०) धातु से पूर्ववत् क्त्वा' प्रत्यय और उसे पूर्ववत् 'इट्' का आगम होने पर 'क्त्वा' प्रत्यय को एक पक्ष में कित् मानकर 'अनुदात्तोपदेश०' (६।४।३७) से वञ्च् धातु के अनुनासिक 'ञ्' का लोप हो जाता है। दूसरे पक्ष में 'क्त्वा' प्रत्यय को कित् न मानने से वञ्च् धातु के अनुनासिक 'य्' का लोप नहीं होता है। इसी प्रकार लुञ्च् अपनयने (भ्वादि०) धातु से लुचित्वा और लुञ्चित्वा शब्द सिद्ध करें ।
(२) ऋतित्वा । ऋत् + क्त्वा । ऋत्+इट्+त्वा । ऋतित्वा+सु । ऋतित्वा । यहां 'ऋत घृणायाम्' (माधव०) यह सौत्र धातु है। इससे पूर्ववत् क्त्वा' प्रत्यय और 'इट्' का आंगम होने पर, 'क्त्वा' प्रत्यय को कित् मानने से पुगन्तलघूपधस्य च' (७/३/८६ ) से लघूपध गुण नहीं होता है। दूसरे पक्ष में 'क्त्वा' प्रत्यय को कित् न मानने 'लघूपध गुण हो जाता है- अर्तित्वा ।
से
(२१) तृषिमृषिकृशेः काश्यपस्य । २५ ।
प०वि० - तृषि - मृषि - कृशे: ५ | १ काश्यपस्य ६ । १ ।
सo - तृषिश्च मृषिश्च कृशिश्च एतेषां समाहारः - तृषिमृषिकृशि, तस्मात्-तृषिमृषिकृशेः (इतरेतरयोगद्वन्द्वः) ।
अनु० - 'सेट् क्त्वा वा कित् न' इत्यनुवर्तते ।
अन्वयः - :- तृषिमृषिकृशेः सेट् क्त्वा वा किद् न काश्यपस्य । अर्थ:-तृषिमृषिकृशिभ्यो धातुभ्यः परः सेट् क्त्वाप्रत्ययो विकल्पेन किदवद् न भवति, काश्यपस्याचार्यस्य मतेन ।
उदा०-(तृषि) तृषित्वा । तर्षित्वा । (मृषि) मृषित्वा । मर्षित्वा । (कृशि ) कृशित्वा । कर्शित्वा ।
आर्यभाषा-अर्थ- (तृषि०) तृषि, मृषि और कृशि धातु से परे (सेट्) इट् आगमवाला ( क्त्वा) क्त्वा प्रत्यय (वा) विकल्प से (कित्) कित् (न) नहीं होता है । (काश्यपस्य ) काश्यप आचार्य के मत में ।
उदा०-1 (तृषि) तृषित्वा । तर्षित्वा । प्यासा होकर । (मृषि) मृषित्वा - मृषित्वा । मर्षित्वा । द्वन्द्व सहन करके । (कृशि) कृशित्वा । कर्शित्वा । पतला करके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org