Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
प्रथमाध्यायस्य द्वितीयः पादः
१२५
आर्यभाषा - अर्थ - (योगप्रमाणे ) यदि योग = सम्बन्धविशेष को प्रमाण मान लेने पर (च) भी (लुप्) लुप् विधायक सूत्र (अशिष्यम्) उपदेश करने योग्य नहीं है क्योंकि (तदभावे) उस योग सम्बन्धविशेष का अभाव हो जाने पर (अदर्शनम्) उस शब्द के प्रयोग का भी लोप (स्यात्) हो जाना चाहिये ।
सिद्धि-यदि कोई आचार्य यह कहता है कि 'पञ्चालाः ' नामक क्षत्रियों के निवास के योग से उस जनपद का नाम 'पञ्चालाः ' है और 'वरणा:' नामक वृक्षविशेष के योग से किसी जनपद का नाम 'वरणा:' है तो यह नाम योग (सम्बन्ध) के अभाव में नहीं रहना चाहिये, किन्तु ऐसा नहीं है । अब उन क्षत्रियों के सम्बन्ध के विना भी उस जनपद को 'पञ्चाला:' कहा जाता है और 'वरण' नामक वृक्षविशेष के सम्बन्ध के विना भी 'वरणा: ' कहा जारहा है। रोहितक ( रोहेड़ा) वन न रहने पर भी रोहतक कहा जारहा है। प्रकृतिप्रत्ययार्थवचनमशिष्यम्
(४) प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । ५६ । प०वि०- प्रधान- प्रत्ययार्थवचनम् ११ अर्थस्य ६ । १ अन्यप्रमाणत्वात् ५ ।१ ।
सo - प्रधानं च प्रत्ययश्च तौ- प्रधानप्रत्ययौ तयो:- प्रधानप्रत्यययोः, अर्थस्य वचनम् इति अर्थवचनम्, प्रधानप्रत्यययोरर्थवचनमिति प्रधानप्रत्ययार्थवचनम् ( इतरेतरयोगद्वन्द्वगर्भितषष्ठीतत्पुरुषः) । अन्यस्य प्रमाणमिति - अन्यप्रमाणम्, अन्यप्रमाणस्य भावोऽन्यप्रमाणत्वम्, तस्मात्-अन्यप्रमाणत्वात् (षष्ठीतत्पुरुषगर्भिततद्धितवृत्ति: ) ।
अनु०-‘अशिष्यम्' इत्यनुवर्तते ।
अन्वयः - प्रधानप्रत्ययार्थवचनं चाशिष्यमर्थस्यान्यप्रमाणत्वात् । अर्थ:- प्रधानार्थवचनं प्रत्ययार्थवचनं चाशिष्यम् = न वक्तव्यम्, अर्थस्याऽन्यप्रमाणत्वात् लोकप्रमाणत्वात् । शास्त्रादन्यो लोकः ।
पुरा वैयाकरणै: 'प्रधानोपर्सजने प्रधानार्थं सह ब्रूतः', प्रकृतिप्रत्ययौ सहार्थं ब्रूतः' इति प्रधानार्थवचनं प्रत्ययार्थवचनं च कृतम् । तत् पाणिनि: प्रत्याचष्टे-प्रधानार्थवचनं प्रत्ययार्थवचनं च लोकप्रमाणत एव सिद्धम्। 'राजपुरुषमानय' इत्युक्ते न राजानमानयन्ति न च पुरुषमात्रम्, अपितु राजविशिष्ट: पुरुष आनीयते । 'औपगवमानय' इत्युक्ते नोपगुमानयन्ति न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org