Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम् (६) भगुरम् । भ+घुरच् । भ+उर। भङ्ग्+उर । भङ्गुर+सु। भङ्गुरम्।
यहां 'भञ्जो आमर्दने' (रुधा०प०) धातु से 'भजभासमिदो घुरच्' (३।२।१६१) से घुरच्' प्रत्यय करने पर इस सूत्र से प्रत्यय के 'घ' की इत् संज्ञा होती है। तत्पश्चात् प्रत्यय के घित् होने से चजो: कु घिण्ण्यतो:' (७।२।५२) से धातु के ज्' को कुत्व गकार हो जाता है।
(७) वृक्षात् । वृक्ष+डसि। वृक्ष+अस् । वृक्ष आत्। वृक्षात् ।
यहां वृक्ष शब्द से डसि प्रत्यय करने पर इस सूत्र से प्रत्यय के 'इ' की इत् संज्ञा होती है। तत्पश्चात् 'टाङसिङसामिनात्स्या:' (७।१।१२) से 'डसि' प्रत्यय के स्थान में 'आत्' आदेश होता है। इसी प्रकार से वृक्ष+डस् । वृक्ष+अस् । वृक्ष+स्य। वृक्षस्य । इत्संज्ञकस्य लोपः
तस्य लोपः।६। प०वि०-तस्य ६१ लोप: ११। अर्थ:-तस्य इत्संज्ञकस्य वर्णस्य लोपो भवति।
उदा०-अइउण, ऋलक्। अत्र णकारस्य ककारस्येत्संज्ञायां लोपो विधीयते।
आर्यभाषा-अर्थ-(तस्य) उस इत् संज्ञावाले अक्षर का (लोप:) लोप होता है।
उदा०-अ इ उ । ऋलक्। इत्यादि। यहां 'ण' आदि की इत् संज्ञा होने से उनका लोप हो जाता है। लोप हो जाने से 'अक्’ आदि प्रत्याहारों में 'ण' आदि इत् संज्ञक वर्गों का ग्रहण नहीं किया जाता है। यथासंख्यविधिः
यथासङ्ख्यमनुदेशः समानाम् ।१०। प०वि०-यथासङ्ख्यम् १।१ अनुदेश: ११ समानाम् ६।३ । सङ्ख्यामनतिक्रम्य इति यथासङ्ख्यम् (अव्ययीभाव:)।
अन्वय:-समानां यथासङ्ख्यमनुदेश: ।
अर्थ:-अस्मिन् शास्त्रे समानाम् समसङ्ख्यानां शब्दानां यथासङ्ख्यम् अनुदेश:=उच्चारणं भवति।
उदा०-तूदीशलातुरवर्मतीकूचवाराड् ढक्छण्ढज्यक: (४।३।९४) इति।
___आर्यभाषा-अर्थ-इस शब्दशास्त्र में (समानाम्) समान संख्यावाले शब्दों का (यथासख्यम्) संख्या के अनुसार ही (अनुदेश:) उच्चारण किया जाता है। जैसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org