Book Title: Paniniya Ashtadhyayi Pravachanam Part 01
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
प्रथमाध्यायस्य द्वितीयः पादः अर्थ:-वृद्धा-गोत्रप्रत्ययान्ता स्त्री युवप्रत्ययन्तेन शब्देन सह शिष्यते, सा च स्त्री पुंवद् भवति। तत्र यदि तल्लक्षण: गोत्रप्रत्ययलक्षणो युवप्रत्ययलक्षणश्चैव विशेषो भवति। ___ उदा०-गार्गी च गाायणश्च तौ-गाग्र्यो । वात्सी च वात्स्यायनश्च तौ-वात्स्यौ ।
आर्यभाषा-अर्थ-(यूना) युवप्रत्ययान्त शब्द के साथ (वृद्धः) वृद्धप्रत्ययान्त (स्त्री) स्त्रीलिङ्ग (च) भी (शेष:) शेष रहता है और वह (पुंवत्) पुंलिङ्ग के तुल्य हो जाता है। (चेत्) यदि वहां (तल्लक्षण:) युवा और गोत्र प्रत्यय को बतलानेवाली (एव) ही (विशेष:) विशेषता हो।
उदा०-गार्गी च गाायणश्च तौ गार्यो । गार्गी और गार्य का पुत्र दोनों। वात्सी च वात्स्यायनश्च तौ वात्स्यौ। वात्सी और वात्स्य का पुत्र दोनों।
सिद्धि-(१) गाग्यो। गार्गी+गाायण+औ। गायौँ। यहां प्रथम गर्ग शब्द से गोत्रापत्य अर्थ में गर्गादिभ्यो यञ् (४।१।१०५) से यञ् प्रत्यय होता है-गाये। उससे स्त्रीलिङ्ग में यत्रश्च' (४।१।१६) से डीप् प्रत्यय होता है-गार्ग्य+डीप्। गाये+है। गार्गी। गोत्रप्रत्ययान्त गार्गी स्त्री और युवप्रत्ययान्त गाायण के एक साथ कथन करने में गार्गी स्त्री शेष रह जाती है। उसके पुंवद् भाव होने से 'गार्ग्य' ही शब्द रह जाता है। ऐसे ही-वात्स्यः । स्त्रिया सह पुमान्
(४) पुमान् स्त्रिया।६७। प०वि०-पुमान् १।१ स्त्रिया ३१ । अनु०-'शेष:, तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तते। अन्वयः-पुमान् स्त्रिया सह शेष:, तल्लक्षणश्चेदेव विशेषः ।
अर्थ:-पुमान्=पुरुषवाची शब्द: स्त्रीवाचिना शब्देन सह शिष्यते, तत्र यदि तल्लक्षण: लिङ्गलक्षण एव विशेषो भवति।
उदा०-ब्रह्मणी च ब्राह्मणश्च तौ ब्राह्मणौ। कुक्कुटी च कुक्कुटश्च तौ-कुक्कुटौ।
आर्यभाषा-अर्थ-(स्त्रिया) स्त्रीवाची शब्द के साथ (पुमान्) पुरुषवाची शब्द (शेष:) शेष रहता है (चेत्) यदि वहां (तल्लक्षण:) स्त्रीलिङ्ग और पुंल्लिङ्ग को बतलानेवाली (एव) ही (विशेष:) विशेषता हो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org