Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 20
________________ A7 A8 A 9 A10 4 Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. ज्ञतया प्रेतकृत्यानि तस्य कृत्वा गतः । अथासावपि संजीवक आयु:शेषतया सलिलपृषतैर्वायुनाप्यायितशरीरः कथंचिदुत्थाय यमुनाकच्छमुपश्चिष्टः । तत्र च मरकतः सदृशानि शष्पाग्राणि भक्षयन्कतिपयै रहोभिर्हरवृषभ इव पीनककुदधारी बलवान्संवृत्तः । प्रत्यहं च वल्मीकशिखराणि शृङ्गाग्रघट्टितैरुल्लिखन्नदंश्च प्रतितिष्ठति । अथ कदाचित्तस्मिन्वने सर्वमृगपरिवृतः पिङ्गलको नाम सिंह उदकग्रहणार्थ यमुनाकच्छमवतितीर्षुः संजीवकस्य महान्तं गर्जितशब्दमशृणोत् । तं च श्रुत्वातीवतुभितहृदय आकारमाच्छाय मण्डलवटप्रदेशे चतुर्मण्डलावस्थानेनावस्थितः । चतुर्म*ण्डलावस्थानं कृत्वा । सिंहः सिंहानुयायी काकरवः किंवृत्त इति मण्ड9 लानि । तत्र च सर्वेष्वेव ग्रामनगर पत्तनाधिष्ठान खेट खर्वटोयानाग्रहार कानन वनस्थानेष्वेक एव सिंहः स्थानीयो भवति । कतिपयसिंहानुयायिनस्तन्त्रधाराः । काकरववर्गा मध्यमवर्गाः । किंवृत्ता एवान्यस्थानवासिनः । अथ पिङ्गलक: सामान्यजनपरि12 वारः स्वजनसुहृज्जनच्छत्त्रचामरव्यजनवाहन विलासविस्तारविरहितमकृत्रिमसाहसेकान्तरसदर्पोन्नतमभद्ममानमदोत्सेकमसहमानस्वयंग्राहि निरङ्कुशदर्शनैश्वर्यमनभिज्ञमितरजनसेवितानां कृपणवचसां सामर्षरोषसंरम्भगर्भसंस्थानकामानां पुरुषाणामगम्यमनु15 त्चिप्ताञ्जलिपुटमदीनमभी तमकृतचाटुकर्मोदयमव्यवसायगुरुपौरुषाभिमानावष्टम्भभारभासुरमनन्यसेवि निःसङ्गमनात्संभरि परोपकारत्यक्तपुरुषकारफलमपरिभूतप्रार्थितमतुच्छमपगतदुर्गप्रतिसंस्कार वृत्तमगणितायव्यय विलोपमनन्यायत्तमौद्धत्योपार्जितप्रतापा18 तिशयमषाङ्गुण्यसंप्रधारणमप्रहरणाभरणं विरुद्धग्राममपरो चवृत्तमनाशङ्कनीयमनपेचितपरकलत्रमकापुरुषगम्यम् * अप्रार्थितमन्त्रच्छल पार्ष्णिग्राहासाराक्रन्दम् * अनिन्द्य- | मविघट्टिता शिक्षितस्तुतिप्रयोगमनिच्छाविघाति परिजननिरपेक्षलब्धग्रासनिवाससी21 हित्यं बहु सत्त्वाश्रमैकान्तविहारिणां त्यक्तकामानुशयरसानां वीतरागाणां यावदुपभोग्यमपाङ्गधीरावलोकिताभ्यवहार जलोपकरणं वनान्तरे निःसाध्वसमुच्चैः शिरो वहन्न्राजत्वमनुभवन्नास्ते । अपि च । 24 एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे । सत्त्वोच्छ्रिते मृगपती राजेति गिरः परिणमन्ति ॥ ४ ॥ तस्य च करटकदमनकनामानौ द्वौ सृगालो मन्त्रिपुत्रावास्ताम् । तौ च परस्परं 27 मन्त्रयतः । तदत्र दमनको ऽब्रवीत् । भद्र करटक । अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थमभिप्रवृत्तमतिः किं निमित्तमिहावस्थितः । सो ऽब्रवीत् । किमनेन व्यापारेणावयोरिति । उक्तं च । 6 30 अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । स नरो निहतः शेते कीलोत्पाटीव मर्कटः ॥ ५ ॥ दमनक आह । कथं चैतत् । सो ऽब्रवीत् ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164