Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
106
Book III. THE WAR OF THE CROWS AND THE OWLS.
Frame-story: War of crows and owls.
A220a
तद्वरमनारम्भः । न त्वारब्धविनाशः । यतो ऽहमेषां स्वशब्दश्रावणादात्मानं दर्शयामीति । एवमनुचिन्त्य मन्दमन्दं वाशितवान् । तत्संनिकृष्टस्थाः श्रुत्वोलूका वाय3 सस्थायं शब्द इत्यवधार्य स्वामिने न्यवेदयन् । तच्च श्रुत्वा कौतुकपरो ऽपमर्दो ऽवतीर्य व्यक्तं साधयित्वा सचिवानब्रवीत् । पृच्छ्यताम् । कस्त्वमिति । पृष्टश्चासावक
थयत् । अहं चिरजीवीति । तच्छृत्वापमर्दः परं विस्मयमगमत् । आह च । अयं 6 तस्य राज्ञो ऽभिमतो मुख्यो मन्त्रधरः । किमयं तैर्निरस्तो ऽभिशस्तश्च । स एवं
पृष्टस्तमाह । स्वामिन् । श्रूयताम् । अस्ति । किंचित्समुत्सादनं कृत्वा युष्मास्वपयातेषु मेघवर्णो हतशेषान्सैनिकान्दृष्ट्वा परं विषादमगमत् । मन्त्रिभिः सह संप्रधारितवान् । • किं बहुना । वद्विनाशाय प्रारब्धमिति । ततो मयाभिहितम् । ते बलवन्तः । वयं हीनाः । तत्सर्वथा प्रणतिरेव तेभ्यो ऽस्माकं शिवायेति । उक्तं च ।।
बलीयसा हीनबलो विरोधं 12 न भूतिकामो मनसापि कुर्यात् ।
न वध्यते वेतसवृत्तिरथै
रेकान्तनाशो ऽस्ति पतंगवृत्तेः ॥ ७१ ॥ 13 अपि च ।
गुणवानेव नमते पुरुषः कार्मुको यथा ।
निर्गुण: स्तब्धतामेति पुरुषः कार्मुको यथा ॥ ७२ ॥ A 220b 18 ततो ऽहं त्वत्पक्ष इति मत्वा निरपेक्षैरिमामवस्था प्रापितः । A 221 तच्च श्रुत्वापमर्दः पितृपैतामहैर्मन्त्रिभिः सहावधारितवान् । रक्ताक्षक्रूराक्षदीप्ता
क्षवक्रनासप्राकारकणैः । अत्रादौ रताळं पृष्टवान् । भद्र । किमेवं गते न्याय्यमिति । 21 सो ऽब्रवीत् । किमत्र चिन्त्यते । अविचार्य हन्तव्यो ऽयम् । यत्कारणम् ।
हीन: शत्रुनिहन्तव्यो यावन्न बलवान्भवेत् ।
संजातबलपौरुष्यः पश्चाद्भवति दुर्जयः ॥ ७३ ॥ अपि च । स्वयमुपगता श्रीस्त्यज्यमानाभिशपतीति लोकप्रवादः ।
कालो हि सकृदभ्येति यन्नरं कालकाविणम् ।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता ॥ ७४ ॥ A 22327 तदस्मिन्हते राज्यमकष्टकं भविष्यतीति । उक्तं च । ।
अमित्रं न विमुञ्चेत ब्रुवाणं करणान्यपि ।
दुःखं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥ ७५ ॥ 80 ततो ऽनुक्रमेण कूरातमाह । भद्र । एवं गते ऽस्य किं कर्तव्यमिति । सो ऽब्रवीत् । देव । अवध्यो ऽयम् । यत्कारणम् ।
A 222
A 224

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164