Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
120
Book III. THE WAR OF THE CROWS AND THE OWLS.
Frame-story: War of crows and owls.
A266
प्रजां न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणः । अजागलखनस्येव तख नाम निरर्थकम् ॥ १३२ ॥ ३ गुणेषु रागो व्यसनेष्वनादरो
रतिः सुनीतेषु च यस्य भूपतेः ।
चिरं स भुते चलचामरांशुकां ___ 6 सितातपचाभरणां नृपश्रियम् ॥ १३३ ॥ न च वयावाप्तराज्यो ऽहमिति कृत्वा श्रीमदेनात्मा व्यंसयितव्यः । यत्कारणम् । चला हि राक्षा विभूतयः । कथम् । वंशारोहकमिव राज्यलक्ष्मीरारोप्य क्षणनि9 पाता । पारतरसवत्प्रयत्नैरपि दुर्वार्या । स्वाराधिताप्यन्ते विप्रलचिनी । वानरपतिरिवानेकचित्तचपला । पद्मपत्रोदकराजिरिव दुःसंश्लेषणीया । पवनगतिरिव
चटला । अनार्यसंगतिरिवास्थिरा। आशीविषजातिरिव दुरुपकार्या । संध्याधरेखेव 12 मुहूर्तरागा। जलबुबुदपङ्किरिव स्वभावभङ्गुरा । शरीरप्रकृतिरिव क्रियमाणकृतघ्रा । स्वप्नलब्धद्रविणराशिरिव दृष्टनष्टा । किं बहुना ।
छलितानेकपुरुषा बहूछायविकारिणी । 15 श्री: पिशाचीव सा रक्ष्या गुणमन्त्रेण नित्यशः ॥ १३४॥
यदैव राज्ये क्रियते ऽभिलाष
स्वदेव देया व्यसनेषु बुद्धिः । 18 घटा हि राज्ञामभिषेककाले
सहाम्भसेवापदमुनिरन्ति । १३५ ॥ न सो ऽस्ति । यो न गम्यो ह्यापदाम् । 1 रामप्रव्रजनं बलेनियमनं पाण्डोः सुतानां वनं वृष्णीनां निधनं नलस्य नृपते राज्यात्परिधशनम् ।
सौदासं तदवस्थमर्जुनवधं संचित्य लङ्केश्वरं 2 सर्व कालवशादुपैति पुरुष: क: के परित्रायते ॥ १३६ ॥ तथा च ।
क्व च दशरथ: स्वर्गे युद्धा सुरेन्द्रसुहगतः 27 क्व च जलनिधैर्वेलां बद्धा नृपः सगरो गतः ।
क्व च करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनु
ननु भगवता कालेनैते प्रबोध्य निमीलिताः ॥ १३७ ॥ 30 नृपतिः सचिवाः प्रमदाः पुराणशोच्यानि काननवनानि ।
सच ते च ताश तानि च कृतान्तदंष्ट्राविनष्टानि । १३८ ॥ अपि च ।
A267

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164