Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
134
Book V. THE FRUITS OF RASHNESS.
Tale ii: The barber who killed the monks.
21414
प्रतिबुद्धो धात्रीमभिहितवान् । अद्य । अम्ब । त्वया नित्यं प्रयxurisar तया भवितव्यम् । गोमयसंमार्जनादि परिकर्म वेश्मनि कार्यम् ।
७ यथासंभवं ब्राह्मणत्रयस्य भोजनं दातव्यम् । अहमपि नापितमा
नयामीति । तथा चानुष्ठिते श्मश्रुनखलुञ्चनार्थ नापित आगतः । या कृताचारे श्मश्रुकर्मणि स्वप्नदृष्टा उपायाताः। अथ वणिक्पुत्रस्ता6ञ्छ्रमणकान्दृष्ट्वा यथादिष्टमनुष्ठितवान् । धनराशयश्च ते संपन्नाः । प्रवेश्यमाने च तस्मिन्धनौघे सार्थवाहुपुत्रेण दीनारशतत्रयमात्र परितोषणाय रहस्यसंरक्षणाय च दिवाकीर्तये दत्तम् । स तु मूर्ख एवं चिन्तयामास । कुतो ऽस्याभ्यवहरणम् । कस्य वा । कुतो भि
श्रमर
दि
*
*
*
*
*
*
*
*
*
*
*
*
*

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164