Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 152
________________ 136. APPENDIX. Tale i: Treacherous bawd. तेनातीवहृतहृदया परिहतान्यकामिजनभोगधनाशा प्रत्युत मातः पूर्वार्जितधनमक्षपयत् । कंचित्कालं मधुपानगलितचेतना सा नि. जधनव्ययं नाचेतयत् । अथ मोहन्या ज्ञातस्वधनव्ययवृत्तान्तया दुःखवशात्तत्क्षणादेव जीवितं यन्न त्यक्तम् । तत्र निजशेषधनक्षपणभयमेव हेतुः । अथ सचिन्ता तां दोहनीं स्वदुहितरमुपदेष्टु• मवदत् । पुत्रि । किमेतत् । यदेकमेवालिङ्ग्य यौवनं विफलीकरोषि । वेश्यानामनेकैः सह रमणकीडोचिता। निर्यात्येको विशत्यन्यः परो द्वारि प्रतीक्षते ॥ ५५ ॥ • इति। अनेन यावद्यौवनम् । तावदिनानुदिनं धनार्जनं क्रियते। त्वां त्वद्यैकासक्तामन्या अनेकपुरुषसङ्गाहंकृता रहस्युपहसन्ति । ताः खलु कामिभिर्यथेष्टवितरणेन सुरततर्पणेन च वर्तमानभवि1 ष्यतोः कालयोः सफलतां कुर्वन्तितराम् । वेश्यानां धनार्जनमेव हि पुरुषार्थः । यतः। ___ मदादिव महासौख्यं सुखादिव मनोभवः ।। 16 अशनादिन्द्रियाणीव सर्वमर्थात्प्रवर्तते ॥ ५६ ॥ । अर्थेभ्यो हि प्रवृद्धेभ्यः संभृतेभ्यो यतस्ततः। . क्रियाः सर्वाः प्रवर्तन्ते केसरेभ्यो यथा मधु ॥ ५७ ॥ 18 अतः । पुत्रि । व्यसनान्निवर्तस्वतराम् । किं च । यस्य धनदर्पः सपत्नस्पर्धा विटमेलः पितृलालित्यं त्यागित्वं भोगित्वं रागित्वं च दृश्यते । तमेव भज । अमं निर्धनं परित्यजेति । एवं मात्रा कृती॥ पदेशापि सा दोहनी यदा तं नात्यजत् । तदा तमेव हन्तुमुपायांस्तन्माता कुट्टन्यचिन्तयत् । अनया मुग्धया रहितोऽयं क्षणमपि मया न लभ्यते । एषा च रागमोहिता नैव तस्यापायार्थमुपाय4 मङ्गीकरोति । कदाचिद्रहस्योद्घाटनमेषा मुग्धा करोत्येव । ततो

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164