Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 151
________________ FORIA ALS 6SROR ॥ प्रथमं परिशिष्टम् ॥ 4AL. MAU « 103, 24 (P III. v). तथा च। परद्रोहेण भोगाशा विनाशायैव केवलम् । तूलिकाविषयोगेन कुट्टनी प्रलयं गता ॥ ५४॥ इत्याकर्ण्य तत्सहचरा अन्ये वायसा ऊचुः । कथं चैतत् । काको ऽब्रवीत् । • अस्ति । कस्मिंश्चिद्देशे मोहनी नाम कुट्टनी प्रतिवसति स्म । सा कुमार्येव सती तरुणैः सह धनलोभात्सुरतसंमर्दपीडां नागणयत् । क्रमेण च प्राप्तयौवना कृत्रिमाभिः प्रणयकथाभिर्विलास• कौशलैश्च कामिनां द्रविणमपाहरत् । कालेनास्या यौवनोत्कर्षों गलितः । न तु धनतर्षः । क्रमेण च तां वृद्धां मधुमासमात्रलाभार्थमेवार्पितशरीरां नाभजल्लोकः। शोकस्त नात्यजत् । अथ व्यपे" तधनार्जनाशा लोभग्रहगृहीता निजां दुहितरं बालामेव बालैः सहारमयत् । अथ तदुहितुः कुचतटी वृद्धिमगमत् । कुट्टन्या भूयो धनार्जनाशा च। तदुहितुः कटी कुट्टन्याश्च भोगैरुदरं पृथुतामगात्। 18 अथ कालेन को ऽपि युवा तस्यास्तदुहितू रात्रिभोगाय प्राविक्षत्।

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164