Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 149
________________ 133 OR, BRAHMAN AND FAITHFUL MONGOOS. Book V. Tale ii: The barber who killed the monks. Frame-story. चात्मनैव धृतस्तं बालमभिरचितवान् । अथ राजकुलात्पर्वके प्रवचनकरादाननिमित्तं राजमहिष्या दास्यनुप्रेषिता । शब्द्यमाने ऽसौ ब्राह्मण आहूयाचिन्तयत् । कमवस्था3 पयामि दारकरचणार्थमिति । एवमवस्थिते यस्तस्थाग्रिहोत्रशरणे गृहे पुत्रनिर्विशेषो नकुलो धान्यकणादिभिः संवर्धितः । तमेवावस्थाप्य गतो ऽसौ ब्राह्मणः । नकुलो ऽप्यचिरादपश्यन्महाभोगिनं चितिविवरान्निर्गतं बालकस्याभ्याशमायान्तम् । तं च दृष्ट्वा • क्रोधसंरक्तनयनो ऽतीवस्फुरद्वदनदशनचरणः सहसोत्पत्य तस्योपरि संनिपतितः । खण्डशश्च तं कृत्वाग्दिग्धवक्कुचरण एवायान्तं ब्राह्मणं दृष्ट्वा सुपरितुष्टसनास्तन्निवेदमाय बहिर्निश्चक्राम । अथासावपरीचितकारी ब्राह्मणस्तं नकुलं रुधिररञ्जितमुखं • दृष्ट्वाचिन्तयत् । कथं भक्षितो बभ्रुणा मम पुत्रकः । इति यष्टिकया तं जघान । हत्वा तं सत्वरं गृहमनुप्रविष्टः । अथापश्यदव्यङ्गं तथैव पुत्रकं सुप्तम् । तदासावात्मानं भूमौ प्रक्षिप्य । हा हतो ऽस्मि मन्दबुद्धिः । किमिदमकृत्यं मया कृतमिति शरीर12 मताडयत् । आगता च ब्राह्मणी । तयोक्तम् । किमिदम् । ब्राह्मण । कथं चेति । यतो ऽसौ यथावृत्तमाख्यातवान् । आह च । कुदृष्टं कुमतिज्ञातं कुश्रुतं कुपरीक्षितम् । 15 पुरुषेण न कर्तव्यं नापितेन यथा कृतम् ॥ ३ ॥ साब्रवीत् । कथं चैतत् । स आह । ॥ कथा २ ॥ पूर्वथयेसा 18 अस्ति । कस्मिंश्चिन्नगूरे भूतपूर्वी वणिक्पुत्र उत्सन्नध्नवंशविभवो दारिद्र्याभिभूतः शीर्णगृहदेशे वृद्धधात्रीसमेतो बालभावा"दारभ्य तया वृद्धधात्र्या संवर्धितः । प्रथमप्रदोष एव स उष्णं दीर्घ " च निःश्वस्याचिन्तयत् । कष्टम् । इदं दारिद्र्यं कियत्कालावधि स्यात् । इति ध्यात्वा सुप्तो निद्रामुपाययौ स स्वप्नं च दृष्टवान् । आगत्य भिक्षत्रयेण प्रबोध्य समभिहितो यथा । भद्र । प्रभातसमये वय» मनेनैव रूपेणागमिष्यामः । यत्कारणम् ' तव पूर्वपुरुषैरवस्थापितास्त्रयो निधयः । त्वदभ्याहताश्च दीनारा भविष्यामः । न च त्वय़ात्र करुणा कर्तव्येति । एवं तं स्वप्नमनुचिन्तयन्नेव प्रभातसमये sean are ·

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164