Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
143
APPENDIX. Tale iv: Sham-warrior.
ततः कस्यापि राज्ञः सेवां कर्तुमारब्धः । स चापि युवा दर्शनीयः
शूरो मुखप्रहारालंकृत इति प्रधानं ज्ञात्वा कटकादिपरिधानभी३ जनादिभिरसकृत्पूजितः । कदाचित्तस्य राज्ञः शत्रणा सह युद्धकाल उपस्थितः । तत्र सर्वराजपुरुषांस्तेन राज्ञा हिरण्यवस्त्रयानालंकारभोगैः संमानयता कथंचिदसौ कथाप्रस्तावे समभिहितः । • केनायम् । भद्र । तव प्रहारः कृत इति । सो ऽब्रवीत् । देव । कर्परेणेति । राज्ञाभिहितः । व्यक्तमेतत् । कर्परादृते कुतो ऽन्यथा प्रहारस्येदृशी स्याच्छायेति पूर्वमेव मया ज्ञातम् । तथापि कत• रस्मिन्संग्रामे भूप्रदेशे वा वृत्तमेतत् । स च मूर्खः सत्यवादित्वादुक्तवान् । देव । नायं सांग्रामिकः । कूपे पतितस्य घटकर्परेणेति । यतः प्रतीहारेणार्धचन्द्रगृहीतगलो निष्कासितो राजभवनात् । 12 उक्तश्च । गच्छ भी युधिष्ठिर सत्यसंधेति ।
4 300]
1301]
अतो ऽहं ब्रवीमि । स्वार्थमुत्सृज्य यो मोहादिति । शिशुमार आह । कथं भवान्सुचरितप्रस्तावे ऽप्येवं मूढः । वानरो ऽब्रवीत् । । ___ 15 न कश्चिन्नाम नयते पुमानन्यत्र भाग्यवान् ।
एषा संप्रतिपत्तिस्तु बुद्धिमनिर्विधीयते ॥ २२ ॥ अथ शिशुमारी वलीवदनकं प्रज्ञाकौशलविनिश्चितमना एवमाह । ____18 मौर्य प्रख्यापयन्ति खं परं प्राचं वदन्ति तु ।
धीराः स्खेषु तु कार्येषु भवन्त्वस्खलितोद्यताः ॥ २३ ॥ . अपि च ।
1 नयप्रच्छादितेच्छानां प्रज्ञया मित्रवादिनाम् ।
विदुषामपि निष्पेषाः कार्यसिद्धिप्रकाशकाः ॥ २४ ॥ इत्युक्त्वा निहताशः स्वमालयमगात् ।
1302]
॥ इति तन्त्राख्यायिकायां लब्धनाशं नाम चतुर्थ तन्त्रम् ॥

Page Navigation
1 ... 157 158 159 160 161 162 163 164