Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 144
________________ 128 Book IV. THE LOSS OF ONE'S GETTINGS; Tale ii: Ass without heart and ears. Frame-story. A 293 शाद्यादिच्छसि मां हन्तुं प्रतिशाद्यं कृतं मया । मायां तु भवतः कृत्वा मृत्योरात्मा विमोचितः ॥ १४ ॥ शिशुमारो ऽब्रवीत् । भद्र । हृदयं यदि नास्ति । तथाप्यागच्छ । अहमन्येनीषधक्रमेण तस्या व्याधिप्रतीकारं करिष्ये । वानरो ऽब्रवीत् । दुष्ट । नाहं गर्दभः । आगतच गतश्चैव गत्वा च पुनरागतः । 6 अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ॥ १५ ॥ सो ऽब्रवीत् । कथमेतत् । वानर आह । A 294 ॥ कथा २॥ ( 4ધક નથી ? 41 04 • अस्ति । कस्मिंश्चिद्वनोद्देशे सिंहः प्रतिवसति स्म । तस्यैको गोमायुरनुचरो कदाचिदसायर्या रजा सिंहो ऽभिभूतो ऽकिंचित्करः । संवृत्तः सुत्क्षामकण्ठेन गोमायुनाभिहितः । कथमस्माकं प्राणया10 वेति । सो ऽब्रवीत् । भद्र । अयं व्याधिः केवलं गर्दभकर्णहृदयेन भैषजेन निवर्तते । अन्यथा न । सो ऽब्रवीत् । भद्र । आनयामि गर्दभमिति । एवमुक्त्वा रजकंगर्दभसमीपं गत्वाह । भद्र । किमसि 15 कृशः । सो ऽब्रवीत् । वयस्य । महता वस्त्रभारेण । प्रतिदिनं न . चाहारमस्माद्दुरात्मनो लभे ऽहमिति। सो ऽब्रवीत् । किमनया या तनया । अहं भवन्तं तत्र नयामि । यत्र भवान्स्वर्गगतमिवात्मानं 18 मन्यते । सो ऽब्रवीत् । कथ्य । कथम् । *स आह । अस्यां वनराज्यामभिनवयौवनसंपन्नाश्चतस्रो रूपवत्यो रासभ्यो ऽदृष्टपूर्वा अपि मन्ये ऽनेनैव निदेनापक्रान्ताः । तासामहं भवन्तं मध्ये ॥ प्रापयामीति । तच्च श्रुत्वा तथा नामेति प्रतिपन्नः । उपनीतश्च , सिंहान्तिकं मूर्खः । क्रमप्राप्तं च रासभमासाद्यातिहर्षमुपरिभागेनातिकान्तः सिंहो गर्दभेन। IAL 124311m षमपरिभाग

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164