Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 145
________________ 129 गरीMA 2.4 द.49 OR, THE APE AND THE CROCODILE. Book IV. Talo ii: Ass without heart and cars. 29 avra - वज्राघातमिव मन्यमानः किमिति तस्मात्कथंचिदपेतो ऽतीव-| त्रस्तहृदयः प्रतिनिवृत्त्यानवलोकयन्गर्दभानामेव सकाशं गतः । : अथ गोमायुना सिंहो ऽभिहितः । किं त्वमेव लोकं प्रकाम१. यसि । सिंहो ऽहमनन्यसत्त्वतुल्यः । को ममाधृष्य इति । यस्ताव- | गर्दभमुपनीतं हन्तुमसमर्थः । स त्वं कथं सपत्नाञ्जेष्यसि । स आह । " असंशयमेतदेव । पुनस्तावदानीयताम् । अधुना तं हनिष्यामीति। स आह । संज्जो भवास्मिन् । मया दृष्टापदानो ऽपि प्रज्ञासामादानीतो यथा न पुनस्तथैव विक्रमिष्यति । इति विहस्य | 9 प्रायात ।। तत्सकाशं गत्वाब्रवीत् । किं भवान्प्रतिनिवृत्त इति । स आह। महानेनों मे समुत्पन्न आसीत् । न जाने । गिरिशिखराकारं कि19 मपि सत्त्वं ममोपरि निपतितम् । यथायुःशेषतयाहमपेतस्तस्मात् । स आह । न ते विदितम् ।। __प्रायेण तु नृणां लोके त्रिवर्गमभिवाञ्छताम् । ५। 15 असन्तो ऽपि हि वै विघ्ना उत्पद्यन्ते स्वभावतः ॥ १६ ॥ २५ गर्दभ आह । मयापि श्रुतम् । अपूर्वमेवेदम् * * * * * * * * * -* * * * * अग्रतस्तव गच्छामीति बलात्कारेण नीतो हतश्च । सिंह 18 आह । भद्र । अयमौषधोपयोगः । देवार्चनादि कृत्वोपयुज्यते । ततः सिद्धिं करोति । यतस्त्वमेनं निभृतो भूत्वाभिरक्ष । यावदहं * * * * पर्याप्तिं कृत्वागच्छामीति । गते च तस्मिन्गोमायुश्चिन्त॥ यामास । कथं सिंहस्य मम चैकान्तित्वम् । एतदस्माकं तु न युज्यते। - नित्यमेते मित्रभूताः । तेन हि कुतो रासभं लप्स्ये । अविघ्नमस्त्वौ षधोपयोगस्येति प्रणम्य लोकपालानुपयोजितवान्को हृदयं च । ॥ भक्षयित्वा सुपरिमृष्टवक्त्रचरणो ऽवस्थितः । आगतश्च सिंहः प्रद-| २ 007' +7

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164