________________
130
Book IV. THE LOSS OF ONE'S GETTINGS. Tale iv: Ass without heart and ears.
Frame-story.
क्षिणं कुर्वन्न दृष्टवान्कर्णी हृदयं च । आह च । किमिदं वृत्तम् ।
कथय । क्व तौ की सहृदयौ । असावाह । कुतो ऽस्य कर्णी हृदयं ३ वा । यो ऽयं मूर्ख आगतश्च गतश्चेति ।
अतो ऽहं ब्रवीमि । नाहं गर्दभः । न चाहं त्वया पुनः प्रक्रामयितुं शक्यः । गच्छ ।
कृतकवचनैः कार्यारम्भस्त्वयाप्यनवर्तितं : निभृतनिभूतः प्रज्ञादोषैर्मयाप्युपलक्षितम् । अतिशयंगुणं त्वत्पाण्डित्यं मयाप्यनुवर्तितं कृतकवचनैः कालो नीतः समेन समं गतम् ॥ १७ ॥
॥ इति तन्त्राख्यायिके लब्धनाशं नाम चतुर्थ तन्त्रम् ॥