Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 146
________________ 130 Book IV. THE LOSS OF ONE'S GETTINGS. Tale iv: Ass without heart and ears. Frame-story. क्षिणं कुर्वन्न दृष्टवान्कर्णी हृदयं च । आह च । किमिदं वृत्तम् । कथय । क्व तौ की सहृदयौ । असावाह । कुतो ऽस्य कर्णी हृदयं ३ वा । यो ऽयं मूर्ख आगतश्च गतश्चेति । अतो ऽहं ब्रवीमि । नाहं गर्दभः । न चाहं त्वया पुनः प्रक्रामयितुं शक्यः । गच्छ । कृतकवचनैः कार्यारम्भस्त्वयाप्यनवर्तितं : निभृतनिभूतः प्रज्ञादोषैर्मयाप्युपलक्षितम् । अतिशयंगुणं त्वत्पाण्डित्यं मयाप्यनुवर्तितं कृतकवचनैः कालो नीतः समेन समं गतम् ॥ १७ ॥ ॥ इति तन्त्राख्यायिके लब्धनाशं नाम चतुर्थ तन्त्रम् ॥

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164