________________
120
Book III. THE WAR OF THE CROWS AND THE OWLS.
Frame-story: War of crows and owls.
A266
प्रजां न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणः । अजागलखनस्येव तख नाम निरर्थकम् ॥ १३२ ॥ ३ गुणेषु रागो व्यसनेष्वनादरो
रतिः सुनीतेषु च यस्य भूपतेः ।
चिरं स भुते चलचामरांशुकां ___ 6 सितातपचाभरणां नृपश्रियम् ॥ १३३ ॥ न च वयावाप्तराज्यो ऽहमिति कृत्वा श्रीमदेनात्मा व्यंसयितव्यः । यत्कारणम् । चला हि राक्षा विभूतयः । कथम् । वंशारोहकमिव राज्यलक्ष्मीरारोप्य क्षणनि9 पाता । पारतरसवत्प्रयत्नैरपि दुर्वार्या । स्वाराधिताप्यन्ते विप्रलचिनी । वानरपतिरिवानेकचित्तचपला । पद्मपत्रोदकराजिरिव दुःसंश्लेषणीया । पवनगतिरिव
चटला । अनार्यसंगतिरिवास्थिरा। आशीविषजातिरिव दुरुपकार्या । संध्याधरेखेव 12 मुहूर्तरागा। जलबुबुदपङ्किरिव स्वभावभङ्गुरा । शरीरप्रकृतिरिव क्रियमाणकृतघ्रा । स्वप्नलब्धद्रविणराशिरिव दृष्टनष्टा । किं बहुना ।
छलितानेकपुरुषा बहूछायविकारिणी । 15 श्री: पिशाचीव सा रक्ष्या गुणमन्त्रेण नित्यशः ॥ १३४॥
यदैव राज्ये क्रियते ऽभिलाष
स्वदेव देया व्यसनेषु बुद्धिः । 18 घटा हि राज्ञामभिषेककाले
सहाम्भसेवापदमुनिरन्ति । १३५ ॥ न सो ऽस्ति । यो न गम्यो ह्यापदाम् । 1 रामप्रव्रजनं बलेनियमनं पाण्डोः सुतानां वनं वृष्णीनां निधनं नलस्य नृपते राज्यात्परिधशनम् ।
सौदासं तदवस्थमर्जुनवधं संचित्य लङ्केश्वरं 2 सर्व कालवशादुपैति पुरुष: क: के परित्रायते ॥ १३६ ॥ तथा च ।
क्व च दशरथ: स्वर्गे युद्धा सुरेन्द्रसुहगतः 27 क्व च जलनिधैर्वेलां बद्धा नृपः सगरो गतः ।
क्व च करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनु
ननु भगवता कालेनैते प्रबोध्य निमीलिताः ॥ १३७ ॥ 30 नृपतिः सचिवाः प्रमदाः पुराणशोच्यानि काननवनानि ।
सच ते च ताश तानि च कृतान्तदंष्ट्राविनष्टानि । १३८ ॥ अपि च ।
A267