Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 135
________________ 119 THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story: War of crows and owls. तत्त्यागबुद्धिशौर्यसंपन्नस्य राज्यमिति । उक्तं च । त्यागिनि पूरे विद्या विदुषि मतिमति च गुणो गुणीभवति । 3 गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥ १२५ ॥ मेघवर्ण आह । तात । सद्यः फलति नीतिशास्त्रम् । यत्त्वयानुकूल्येनानुप्रविश्योलकराजो उपमर्दः सपरिजनो निःशेषः कृतः । चिरजीव्याह । देव । 6 तीक्ष्णोपायप्राप्तिगम्यो ऽपि यो ऽर्थस्तस्थाप्यादौ संश्रयः संप्रयुक्तः । उद्वीच्याग्रे लक्ष्मभूतो वनानां . नानभ्यर्च च्छिद्यते पादपेन्द्रः ॥ १२६ ॥ अथवा । स्वामिन् । किं तेनाभिहितेन । यदन्तं क्रियाकालरहितम् । साध्वभिहितम् । अनिश्चितरध्यवसायभीरभि12 र्यथेष्टसंलापरतिप्रयोजनः । फले विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥ १२७ ॥ 15 न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कार्यः । यत्कारणम् । शच्यामि कर्तुमिदमल्पमयत्नसाध्यमत्रादरः क इति कृत्यमवेक्षमाणाः । 18 केचित्प्रमादतमसा परितापदुःख __ मापत्सु सङ्गमुलभं पुरुषाः प्रयान्ति ॥ १२८ ॥ तदद्य मम । विभो । निर्जितारेरद्यापूर्वनिद्रालाभो भविष्यति । कथम् । _1 नि:सर्प हतस वा वस्तुं हि भवने सुखम् । दृष्टनष्टभुजंगे तु निद्रा न लभते नरः ॥ १२९ ॥ तेन हि _ विस्तीर्णव्यवसायसारमहतां स्निग्धः प्रयुक्ताशिषां कार्याणां नयसाहसोनतिमतामिच्छापदारोहिणाम् । मानोत्सेकपराक्रमव्यसनिन: पारं न यावद्गताः 27 सामर्षे हृदये ऽवकाशविषयास्तावत्कथं निर्वृताः ॥ १३० ॥ तदवसितकार्यारम्भस्य हि मे विश्राम्यतीव मनः । कथम् । विशति ज्वरमिव हृदयं गात्रं लघुतरमिवावसितसारम् । ___30 तीर्णार्णवस्य च मनो भवति रिपाववसितप्रतिज्ञस्य ॥ १३१ ॥ तदिदमधुना निहतकण्टकं राज्यं प्रजारञ्जनरक्षासमर्थो भूत्वा पुत्रपौत्रानुक्रमेण चामरच्छत्वासनश्रीविरं भङ्ग । अपि च ।

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164