Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
123
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale xi: Goose and fowler.
Frame-story.
तच्चरणन्यस्तमस्तकाः प्रणम्योचुः । बाढम् । न कृतमस्माभिरासन्नविनाशमोहितैः । तदधुना भवानेवात्र नः परायणं केवलमिति । ७ सो ऽब्रवीत् । सर्व एव भवन्तो गतासव इवाधःशिरसः प्रलम्बमानाः परिवर्तिताक्षितारकास्तिष्ठन्तु । यावदसाववलोक्य पापकर्मा स्वयं मृता इति तरोरधस्तादेकैकमशेषतः क्षिपति । क्षिति• पतितश्च मदीयसंज्ञां श्रुत्वा युगपद्युष्माभिरन्तरिक्षमुत्पतितव्यम् । एवमनुष्ठिते यदृत्तम् । तदनाख्यातमेव भवद्भिरवधारितम् ।
1271
अतो ऽहं ब्रवीमि । वृद्धवाक्यं हि कर्तव्यमिति । अपि च ।
9 मुदं विषादः शरदं हिमागमस्तमो विवस्वान्समयं कृतघ्नता । प्रियोपपत्तिः शुचमापदं भयं 12 श्रियं समृद्धामपि हन्ति दुर्नयः ॥ १४३ ॥
इति ।
॥ इति संधिविग्रहं नाम काकोलूकीयं तृतीयं तन्त्र समाप्तम् ॥

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164