Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 134
________________ 118 A 256 A 257 A 258 Book III. THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of crows and owls. यस्य नीतिप्रयाणेषु प्रयोगतिमिरा दिशः । स द्विषां पश्यतामेव षाडुष्यं विनियच्छति ॥ ११५ ॥ 3 एवमन्योन्यसंबन्धं षाङ्गुवं यो ऽनुपश्यति । सो ऽबुद्धिनिगडेर्बद्धैरिष्टं क्रीडति पार्थिवैः ॥ ११६ ॥ । सोऽब्रवीत् । देव भाग्यसंपन्नस्त्वमसि । किमारब्धं युष्मदर्थे न सिध्यति । अपि च । शक्तं युक्तेन संधत्ते युक्तमाशुपराक्रमैः । 6 तावुभौ वृद्धिसंपन्नी क्रमव्ययसमन्वितौ ॥ ११७ ॥ जितात्मनः सत्यवतो धीमतो व्यवसायिनः । 9 किं नामैवंविधस्यापि प्रयातव्यपदे स्थितम् ॥ ११८ ॥ संप्राप्ते व्यसने न सीदति मतिः सिद्धी न संहृष्यते प्राप्तौ संहरति क्षमां च कुरुते काले च विस्पन्दते । 12 कोलीनानि च संवृणोत्यवहितछिद्रेषु जागर्ति य स्तस्यैवंचरितस्य वश्यमनसो हस्तस्थिताः संपदः ॥ ११९ ॥ कः कालः कानि मित्राणि को देश को व्ययागमौ । 15 को वाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ १२० ॥ को ऽहं की देशकालौ समविषमगुणाः के नयाः के सहायाः का शक्तिः कोऽभ्युपायो हितकरणविधी का च मे दैवसंपत् । 18 संपत्तेः को ऽनुबन्धः प्रतिहतवचनस्योत्तरं किं नु मे स्था दित्येवं कार्यसिद्धाववहितमनसो नावहास्या भवन्ति ॥ १२१ ॥ तन्न केवलमेकान्तशः शौर्य परकृत्यं साधयति । कथम् । 21 शस्त्रैर्हता हि रिपवो न हता भवन्ति प्रज्ञाहतास्तु पुरुषाः सुहता भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरमेकं 24 प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥ १२२ ॥ अपि च । एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । 27 प्राज्ञेन तु मतिः चिप्ता हन्याद्गर्भगतानपि ॥ १२३ ॥ तद्देवपुरुषकारयोः पादानामयत्नेन कार्यसिद्धयः परिणमन्ति । 30 प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृति: स्वयमुपनमन्त्यर्था मन्त्रो न गच्छति विप्लवम् । फलति सफलस्तत्किं चित्रं समुन्नतिमश्रुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ १२४ ॥

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164