________________
118
A 256
A 257
A 258
Book III. THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of crows and owls.
यस्य नीतिप्रयाणेषु प्रयोगतिमिरा दिशः ।
स द्विषां पश्यतामेव षाडुष्यं विनियच्छति ॥ ११५ ॥
3 एवमन्योन्यसंबन्धं षाङ्गुवं यो ऽनुपश्यति ।
सो ऽबुद्धिनिगडेर्बद्धैरिष्टं क्रीडति पार्थिवैः ॥ ११६ ॥
।
सोऽब्रवीत् । देव भाग्यसंपन्नस्त्वमसि । किमारब्धं युष्मदर्थे न सिध्यति । अपि च । शक्तं युक्तेन संधत्ते युक्तमाशुपराक्रमैः ।
6
तावुभौ वृद्धिसंपन्नी क्रमव्ययसमन्वितौ ॥ ११७ ॥ जितात्मनः सत्यवतो धीमतो व्यवसायिनः ।
9 किं नामैवंविधस्यापि प्रयातव्यपदे स्थितम् ॥ ११८ ॥ संप्राप्ते व्यसने न सीदति मतिः सिद्धी न संहृष्यते प्राप्तौ संहरति क्षमां च कुरुते काले च विस्पन्दते । 12 कोलीनानि च संवृणोत्यवहितछिद्रेषु जागर्ति य
स्तस्यैवंचरितस्य वश्यमनसो हस्तस्थिताः संपदः ॥ ११९ ॥ कः कालः कानि मित्राणि को देश को व्ययागमौ । 15 को वाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ १२० ॥ को ऽहं की देशकालौ समविषमगुणाः के नयाः के सहायाः का शक्तिः कोऽभ्युपायो हितकरणविधी का च मे दैवसंपत् । 18 संपत्तेः को ऽनुबन्धः प्रतिहतवचनस्योत्तरं किं नु मे स्था
दित्येवं कार्यसिद्धाववहितमनसो नावहास्या भवन्ति ॥ १२१ ॥ तन्न केवलमेकान्तशः शौर्य परकृत्यं साधयति । कथम् । 21 शस्त्रैर्हता हि रिपवो न हता भवन्ति
प्रज्ञाहतास्तु पुरुषाः सुहता भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरमेकं
24 प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥ १२२ ॥ अपि च ।
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
27 प्राज्ञेन तु मतिः चिप्ता हन्याद्गर्भगतानपि ॥ १२३ ॥ तद्देवपुरुषकारयोः पादानामयत्नेन कार्यसिद्धयः परिणमन्ति ।
30
प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृति:
स्वयमुपनमन्त्यर्था मन्त्रो न गच्छति विप्लवम् । फलति सफलस्तत्किं चित्रं समुन्नतिमश्रुते
भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ १२४ ॥