________________
117
A 252
A 253
A 254
A 255
THE WAR OF THE CROWS AND THE OWLS. Tale x: Frogs ride & serpent.
Frame-story.
स्तानसावनुज्ञातो ऽभक्षयत् । कतिपयैरहोभिर्बलवान्संवृत्तः । सुपरितुष्टश्चान्तर्लीनमवहस्याब्रवीत् ।
मण्डूका विविधाहाराश्छलपूर्वोपसाधिताः ।
कियन्तं कालमक्षीणा भवेयुः खादतो मम ॥ १०९ ॥ अथ जातशङ्को जालपादः किमनेनाभिहितमिति तमपृच्छत् ।
6
किं त्वयाभिहितम् । यतो ऽसावाकारप्रच्छादनायाह । न किंचिदिति । पुनश्च प्रतिबोध्यमानो ऽब्रवीत् । स्वामिन् । मयै
तदुक्तम् ।
नाहं बुद्धिपरिभ्रष्टो नाहं मण्डूकवाहनः । कालमेव प्रतीक्षामि घृतान्धो ब्राह्मणो यथा ॥ ११० ॥
वरं वज्रविनिष्पिष्टो भवेच्छलो ऽङ्गियो ऽपि वा ।
12 मा विप्रशापनिर्दग्धं जन्माभून्मे कदाचन ॥ १११ ॥ अथैवं वर्तमाने जालपादः कृतकवचनव्यंसितमना नैवावबुध्यते । तत्किं बहुना । भक्षितास्तेन मण्डूकाः । बीजावशिष्टाः " प्रमुक्ताः ' ये ऽस्य वक्त्रे नानुविशन्ति ।
3
9
Book III.
यतो ऽहं ब्रवीमि । स्कन्धेनापि वहेच्छत्रुमिति । तत् । राजन् । यथा मन्दविषेण मण्डूका निहताः । तथा मयाप्यशेषाः शत्रवो हताः ।
18 वने प्रज्वालितो वह्निर्दहन्मूलानि रचति ।
समूलकाषं कषति वार्यांघो मृदुशीतलः ॥ ११२ ॥
मेघवर्ण आह । एवमेतत् । अपि च ।
21 महत्त्वमेतन्महतां नयालंकारधारिणाम् ।
न मुञ्चन्ति यदारम्भं कृच्छ्रे ऽपि व्यसनोदये ॥ ११३ ॥ तदेवं भवता निःशेषाः शत्रवः कृताः । सो ऽब्रवीत् । देव । एवमेतत् । 24 ऋणशेषमग्निशेषं शत्रुशेषं तथैव च ।
पुन: पुन: प्रवर्तेत तस्माच्छेषं न कारयेत् ॥ ११४ ॥ मेघवर्ण आह । साधु । ते निश्चयो व्यवसायश्च । अपि च ।