Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
116
Book III. THE WAR OF THE CROWS AND THE OWLS.
Tale x: Frogs ride a serpent.
॥ कथा १०॥
अस्ति कश्चित्परिणतवयाः कृष्णसर्पो मन्दविषो नाम । स एवं • समर्थितवान् । कथं नामानया वृत्त्या सुखं वर्तेयमिति । अथ बहुमण्डूकं ह्रदमुदवस्याधुतिपरीतमात्मानं प्रदर्शितवान् । उदकान्तर्गतेनैकेन मण्डूकेन पृष्टः । माम । यथापूर्वं कथं नानुष्ठानं क्रियत • इति । अतो ऽसावाह । भद्र। कुतो ऽमी मे मनोरथाः । हन्त । अद्य प्रथमप्रदोष एवाहारार्थ मण्डूकनिभेन ब्राह्मणसूनोरङ्गुष्ठो मया दष्टः । तत्समकालमसौ पञ्चत्वमागतः । तत्पित्रा दुःखार्तेनाहं • शप्तः । उक्तश्च । दुरात्मन् । यत्त्वया ममानपराधी सुतो भक्षितः । तेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसीति । तदहं युष्मान्प्रत्यागतो वाहनार्थम् । अथ ते हृष्टमनसः सर्व एव मण्डूकराने 19 जालपादाय निवेदितवन्तः । असावपि समन्त्रिपरिवारो ऽद्भुतमिव मन्यमानः ससंभ्रममुत्तीर्य तत्पृष्ठमाश्रितः । *तदनुक्रमशो |
यथास्थानभाज उपासिताः । अन्ये चानाप्नुवन्तो ऽनुपदं धावन्ति । 16 मन्दविषो ऽप्यात्मपुष्ट्यर्थमनेकप्रकारान्* गतिविशेषानदर्शयत् ।। अथ जालपादो लब्धस्पर्श एवाह।। __ *न तथा करिणा यानं रथेन तुरगेण वा। 18 नरयानेन नावा वा यथा मन्दविषेण मे ॥ १०८ ॥
अथ मन्दविषमन्येाश्छद्मग्लानं जालपादो ऽब्रवीत् । भद्र ।। किमद्य मन्दमन्दमुह्यते । न यथा पुरेति । स आह । देव । आहा॥ रवैकल्याच्छक्तिर्मे न यथापूर्वं वोढुम् । अथासावब्रवीत् । भक्षयात्र रुद्रानिति । स आह । ममापीयमाशा । किंतु पादीयाज्ञया कृतप्रसादी भक्षयिष्यामि । इति त्वदायत्तजीवितो ऽस्मि । तत

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164