Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 130
________________ 114 Book III. THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of crows and owls. A245 A 246 A 247 दग्ध्वा च नागलोकान्तां गुहामवाप्तसकलमनोरथश्चिरजीवी पुनरन्यं दुर्गसंस्कार कारयित्वा मङ्गलकल्याणाभ्युदयलक्षणेन घोषेण तस्मिन्नेव न्यग्रोधपादपे सर्वप्रकृति3 समेतं राजानं मेघवर्णमास्थापितवान् । अथ निर्जितारिर्मेघवर्णश्चिरजीविनमाह । तात । कथं वया शत्रुमध्यगतेन कालो ऽतिवाहितः ।। वरमग्री प्रदीप्ते तु प्रपात: पुण्यकर्मणाम् । न चारिजनसंसर्गो मुहूर्तमपि सेवित: ॥ ९२ ॥ सो ऽब्रवीत् । भद्र। 9 उपनतभये यो यो मार्गो हितार्थकरो भवे त्स स निपुणया बुद्ध्या ध्येयो महान्कृपणो ऽपि वा । करिकरनिभी ज्याघाताङ्को महास्त्रविशारदी 12 वलयरणिती स्त्रीवद्वाह कृती न किरीटिना ॥ ९३ ॥ - शक्तेनापि सदा जनेन विदुषा कालान्तरापेक्षिणा वस्तव्यं खलु वक्रवाक्यनिपुणे बुद्रे ऽपि पापे जने । 15 दीव्यग्रकरण धूममलिनेनायासखिन्नेन किं भीमेनातिबलेन मत्स्यभवने सूदा न संघट्टिताः ॥ ९४ ॥ यद्वा तद्वा विषमपतितः साधु वा गर्हितं वा 18 कालाकानी पिहितनयनो बुद्धिमान्कर्म कुर्यात् । किं गाण्डीवस्फुरदुरुगुणास्फालनव्यग्रपाणि सीलीलावलयितरणमेखल: सब्यसाची ॥ १५ ॥ 1 सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वक सर्वोत्साहवतापि दैवविधिषु स्थेयं समीक्ष्य क्रमम् । देवेन्द्रद्रविणेश्वरान्तकसमैरप्यन्वितो धातृभिः 24 किं क्लिष्टः मुचिरं चिदण्डमवहच्छ्रीमान्न धर्मात्मजः ॥ ९६॥ रूपाभिजनसंपन्नी माद्रीपुत्रौ गुणान्विती । गोवाजिवस्तिसंस्कारे विराटप्रेष्यतां गतौ ॥ ९७ ॥ 27 रूपेणाप्रतिमेन यौवनगुणैर्वशे शुभे जन्मना युक्ता श्रीरिव या तयापि च वशं कालक्रमादागतम् । सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाज्ञप्तया 30 द्रौपद्यापि न मत्स्यराजभवने घृष्टं चिरं चन्दनम् ॥ ९८ ॥ मेघवर्ण आह । असिधाराव्रतमिव । मन्ये । अप्रियेण सह संवासः । सो ऽब्रवीत् । देव । एवमेतत् । तथापि । कि गायितरणखी निगृह्य व A 243

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164