Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
113
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale ix: Mouse-maiden will wed a mouse.
Frame-story.
विधुरमिदम् । कथमियं विवरं प्रवेक्ष्यतीति । सत्यमेतदिति परमर्षिणा स्वतपोबलेन पुनः पूर्वप्रकृतिमापादिता ।
3 अतोऽहं ब्रवीमि । सूर्य भर्तारमासाद्येति । इत्येवमवसिते च तस्मिन्वाक्ये तिरस्कृत्य रक्ताचमुद्धृत्य चिरजीविनं स्वविनाशायात्मीयं दुर्गमनयत् । *
* * *** *****
* * * * मैं मैं
• वध्यतामिति येनोक्तं स्वामिनो हितवादिना ।
स एवैको ऽच मन्त्रिभ्यो नीतिशास्त्रार्थतत्त्ववित् ॥ ८८ ॥ यययेते शृणुयुः । तदाशा मे सफला न स्यादिति ।
• प्राप्य च दुर्गद्वारमपमर्दस्तान्सचिवानब्रवीत् । यथेप्सिते स्थाने ऽवस्थाप्यतां चिरजीवीति । चिरजीविनापि प्राप्तकालं सुखमपसरिष्यामीति दुर्गद्वारे ऽवस्थानं कल्पितम् । प्रतिदिनं च दिग्विजयमात्मेच्छया कृत्वोलूका राजादेशात्सुप्रभूतं मांस12 मादाय चिरजीविने प्रायच्छन् ।
असावपि रक्ताचः स्वकुटुम्बमाइयोक्तवान् । अचिरादस्माद्वायसादहं विनाश पश्यामि । तन्न युक्तमेभिः सह मूढैरेकत्र वस्तुम् । यतः ।
15 हीयते हि मतिस्तावद्धीनैः सह समागमात् ।
समेश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ८९ ॥
यतो ऽन्यामद्रिगुहामाश्रित्य सुखं वत्स्यामः । इमां च गुहामासन्नविनाशोपसृष्टां 18 त्यजाम इति । एवमुक्का रक्ताचः सपरिजनो ऽन्यत्र प्रायात् ।
ततो ऽसावपि चिरजीवी वायसो ऽल्पीयसा कालेन संजातबलपची मयूर व गौराङ्गः संवृत्तः । एवं चाचिन्तयत् ।
21 दृष्टः सारो बलं चैषां दुर्गं चापि यथार्थतः । अहीनकालमधुना कर्तव्यः संचयो द्विषाम् ॥ ९० ॥ संजातबलपौरुष्य उत्पातकुशलस्तथा ।
24 शक्तो ऽहं सर्वकार्येषु प्रहर्तुमपकारिणः ॥ ९१ ॥
एवमवधार्य तत्वयार्थ गुहायां कक्षं प्रचिप्य मेघवर्णान्तिकमगमत् । तं चायान्तं दृष्ट्वा दर्शनोत्सुकाः सर्व एव वायसाः । तात । भ्रातः । मातुल । इत्येवमभिवदन्तः 27 सहर्षास्तदभिमुखाः प्रस्थिताः । चिरजीविना समागताः । तेन चाभिहिताः । नायमस्यात्याचेपस्य कालः । गृह्यतामेकैकं सुखसंवाह्यं दारु । अहमप्यग्निं ग्रहीष्यामि । तथा चानुष्ठिते दृष्टमार्गरन्ध्रान्तरो ऽसौ चिरजीवी यत्कृतवान् । तद्भवतामनाख्यातं 30 विदितमेव ।

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164