Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 127
________________ 111 B THE WAR OF THE CROWS AND THE OWLS. Book III. Tale viii: Cuckold wheelwright. Frame-story. Tale ix: Mouse-maiden will wed a mouse. मपि भक्षयेयुरिति संक्षेपः । यद्यहमीषन्मात्रमप्यकुशलं भर्तुः शृणुयाम् ' सद्यः प्राणपरित्यागं कुर्यामिति । अथ रथकारस्तया धर्षण्या कृतकवचनव्यंसितमनाः शिष्यमवोचत् । विजयतां ममात्यन्तभक्ता दयिता। सर्वजनसकाशं संमानयामि । इत्युक्त्वा स्कन्धेनादाय खट्टासीनां सजारां राजमार्गरथ्यान्तरेषु भ्रामयञ्जनहासमवाप्तवान् । • अतोऽहं ब्रवीमि । प्रत्यक्षे ऽपि कृते दोष इति । तत्सर्वथा विनष्टाः स्मः । साधु चेदमुच्यते । मन्त्रिरूपा हि रिपवः संभाव्यास्ते विचक्षणैः । 9 ये हिते नयमुत्सृज्य विपरीतोपसेविनः ॥ ८२ ॥ सन्तो ऽपि हि विनश्यन्ति देशकालनिराकृताः । अप्राजं मन्त्रिणं प्राप्य तमः सूर्योदये यथा ॥ ८३ ॥ 12 तदपि तस्य वचनमपाकृत्य चिरजीविनमुद्धृत्य स्वदुर्ग नेतुमारब्धः । अथ चिरजीव्याह । देव । किं मयैतदवस्थेनाकिंचित्करेण संगृहीतेन । किं ममैतदवस्थस्य जीवितेन । इच्छाम्यहं प्रदीप्तमग्रिं प्रवेष्टुम् । तदर्हसि मामप्रिदानेनोपकर्तु5 मिति | रक्ताचेण तु तस्यान्तर्निहितभावसूचितमाकारं ज्ञात्वाभिहितम् । किमभिसंपातमिच्छति भवान् । सो ऽब्रवीत् । अहं तावद्युष्मदर्थमिमामापदं प्राप्तः । तदिच्छामि तेषां वैरनिर्यातनार्थमुलूकयोनिममौ हुतशरीरप्रभावादिति । रक्ताचो ऽब्रवीत् । 18 अन्तर्भावनिगूढेयं वाक्ते प्रकृतिप्रेशला । विकाराद्यनभिज्ञाय विषदिग्धेव वारुणी ॥ ८४ ॥ दुष्ट । अशक्या तवोलूकयोनिरसंभाव्या च । यत्कारणम् । 21 सूर्य भर्तारमिच्छन्ती पर्जन्यं मारुतं गिरिम् । स्वयोनिं मूषिका प्राप्ता योनिर्हि दुरतिक्रमा ॥ ८५ ॥ सो ऽब्रवीत् । कथं चैतत् । असावाह | 24 ॥ कथा ९ ॥ अस्ति ' कस्मिंश्चिद्देश ऋषिर्जाह्नव्यां स्नात्वोपस्प्रष्टुमारब्धः । करतले चास्य श्येनपरिभ्रष्टा मूषकशाविका पतिता । तां चासौ न्यग्रो

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164