________________
111
B
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale viii: Cuckold wheelwright. Frame-story. Tale ix: Mouse-maiden will wed a mouse.
मपि भक्षयेयुरिति संक्षेपः । यद्यहमीषन्मात्रमप्यकुशलं भर्तुः शृणुयाम् ' सद्यः प्राणपरित्यागं कुर्यामिति । अथ रथकारस्तया धर्षण्या कृतकवचनव्यंसितमनाः शिष्यमवोचत् । विजयतां ममात्यन्तभक्ता दयिता। सर्वजनसकाशं संमानयामि । इत्युक्त्वा स्कन्धेनादाय खट्टासीनां सजारां राजमार्गरथ्यान्तरेषु भ्रामयञ्जनहासमवाप्तवान् ।
• अतोऽहं ब्रवीमि । प्रत्यक्षे ऽपि कृते दोष इति । तत्सर्वथा विनष्टाः स्मः । साधु चेदमुच्यते ।
मन्त्रिरूपा हि रिपवः संभाव्यास्ते विचक्षणैः । 9 ये हिते नयमुत्सृज्य विपरीतोपसेविनः ॥ ८२ ॥ सन्तो ऽपि हि विनश्यन्ति देशकालनिराकृताः ।
अप्राजं मन्त्रिणं प्राप्य तमः सूर्योदये यथा ॥ ८३ ॥ 12 तदपि तस्य वचनमपाकृत्य चिरजीविनमुद्धृत्य स्वदुर्ग नेतुमारब्धः ।
अथ चिरजीव्याह । देव । किं मयैतदवस्थेनाकिंचित्करेण संगृहीतेन । किं ममैतदवस्थस्य जीवितेन । इच्छाम्यहं प्रदीप्तमग्रिं प्रवेष्टुम् । तदर्हसि मामप्रिदानेनोपकर्तु5 मिति | रक्ताचेण तु तस्यान्तर्निहितभावसूचितमाकारं ज्ञात्वाभिहितम् । किमभिसंपातमिच्छति भवान् । सो ऽब्रवीत् । अहं तावद्युष्मदर्थमिमामापदं प्राप्तः । तदिच्छामि तेषां वैरनिर्यातनार्थमुलूकयोनिममौ हुतशरीरप्रभावादिति । रक्ताचो ऽब्रवीत् । 18 अन्तर्भावनिगूढेयं वाक्ते प्रकृतिप्रेशला ।
विकाराद्यनभिज्ञाय विषदिग्धेव वारुणी ॥ ८४ ॥
दुष्ट । अशक्या तवोलूकयोनिरसंभाव्या च । यत्कारणम् । 21 सूर्य भर्तारमिच्छन्ती पर्जन्यं मारुतं गिरिम् । स्वयोनिं मूषिका प्राप्ता योनिर्हि दुरतिक्रमा ॥ ८५ ॥ सो ऽब्रवीत् । कथं चैतत् । असावाह |
24 ॥ कथा ९ ॥
अस्ति ' कस्मिंश्चिद्देश ऋषिर्जाह्नव्यां स्नात्वोपस्प्रष्टुमारब्धः । करतले चास्य श्येनपरिभ्रष्टा मूषकशाविका पतिता । तां चासौ न्यग्रो