________________
112
3
15
21
24
धपादपमूले संस्थाप्य पुनः स्नात्वा गृहाभिमुखः प्रायात् । मूषिकां च स्मृत्वाचिन्तयत् । नृशंसमेतन्मया कृतं मातृपितृपरिभ्रष्टां मूषिकां परित्यजतेति । एवमाकलय्य प्रतिनिवृत्य तां मूषिकां स्वतपोबलेन कन्यां कृत्वा गृहमानीयानपत्यायै भार्यायै प्रायच्छत् ' आह च । भद्रे ' प्रयत्नेनेयं संवर्ध्यतामिति ।
• अथ कालेन द्वादशवर्षे प्राप्ते विवाहकार्ये तस्या ऋषिश्चिन्तामापेदे ' यतः ।
Book III. THE WAR OF THE CROWS AND THE OWLS.
Tale ix: Mouse-maiden will wed a mouse.
पितुर्गृहे तु या कन्या रजः पश्यति चक्षुषा ।
वृषली सा तु विज्ञेया न शूद्री वृषली स्मृता ॥ ८६ ॥
अतो ऽहमेनां सदृशाय प्रयच्छामि । उक्तं च ।
9
12
18
स एवं मत्वा भगवन्तं सहस्रकिरणमाहूयाभिहितवान् । विवाह्यतां मम दुहितेयमिति । असावपि लोकपालः सर्ववृत्तान्तप्रत्यक्षदर्शी तमाह । भगवन् । मत्तो मेघा बलवत्तराः । यत्कारणम् । अहमुदितो ऽपि तैरदृश्यः क्रिय इति । एवमेतदित्युक्त्वा मुनिर्मेघानाहूतवान् । गृह्यतां मे दुहितेति । ते ऽप्याहुः। अस्मत्तो ऽपि बलवान्वायुः । तेन वयमितश्चेतश्च दिग्भ्यो विक्षिप्यामहे । अथ तेन वायुराहूतः ' गृह्यतां मद्दुहितेति । एवमुक्तो ऽसावब्रवीत् । भगवन् । मत्तो बलवत्तराः पर्वताः ' यतो ऽहं तानङ्गुलमात्रमपि चालयितुमशक्तः । ततो ऽसावचलमाहूयाभिहितवान् । गृह्यतां मम कन्येति । स आह । नूनमचला वयम् । किंत्वजस्रं मूषकैर्गम्याः । तैरितश्चेतश्च शतच्छिद्राः क्रियामहे । एवमवधार्य मुनिना मूषक आहूयोक्तः । गृह्यतां मम कन्येति । ततो ऽसावाह।
1
ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥ ८७ ॥