________________
113
THE WAR OF THE CROWS AND THE OWLS. Book III. Tale ix: Mouse-maiden will wed a mouse.
Frame-story.
विधुरमिदम् । कथमियं विवरं प्रवेक्ष्यतीति । सत्यमेतदिति परमर्षिणा स्वतपोबलेन पुनः पूर्वप्रकृतिमापादिता ।
3 अतोऽहं ब्रवीमि । सूर्य भर्तारमासाद्येति । इत्येवमवसिते च तस्मिन्वाक्ये तिरस्कृत्य रक्ताचमुद्धृत्य चिरजीविनं स्वविनाशायात्मीयं दुर्गमनयत् । *
* * *** *****
* * * * मैं मैं
• वध्यतामिति येनोक्तं स्वामिनो हितवादिना ।
स एवैको ऽच मन्त्रिभ्यो नीतिशास्त्रार्थतत्त्ववित् ॥ ८८ ॥ यययेते शृणुयुः । तदाशा मे सफला न स्यादिति ।
• प्राप्य च दुर्गद्वारमपमर्दस्तान्सचिवानब्रवीत् । यथेप्सिते स्थाने ऽवस्थाप्यतां चिरजीवीति । चिरजीविनापि प्राप्तकालं सुखमपसरिष्यामीति दुर्गद्वारे ऽवस्थानं कल्पितम् । प्रतिदिनं च दिग्विजयमात्मेच्छया कृत्वोलूका राजादेशात्सुप्रभूतं मांस12 मादाय चिरजीविने प्रायच्छन् ।
असावपि रक्ताचः स्वकुटुम्बमाइयोक्तवान् । अचिरादस्माद्वायसादहं विनाश पश्यामि । तन्न युक्तमेभिः सह मूढैरेकत्र वस्तुम् । यतः ।
15 हीयते हि मतिस्तावद्धीनैः सह समागमात् ।
समेश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ८९ ॥
यतो ऽन्यामद्रिगुहामाश्रित्य सुखं वत्स्यामः । इमां च गुहामासन्नविनाशोपसृष्टां 18 त्यजाम इति । एवमुक्का रक्ताचः सपरिजनो ऽन्यत्र प्रायात् ।
ततो ऽसावपि चिरजीवी वायसो ऽल्पीयसा कालेन संजातबलपची मयूर व गौराङ्गः संवृत्तः । एवं चाचिन्तयत् ।
21 दृष्टः सारो बलं चैषां दुर्गं चापि यथार्थतः । अहीनकालमधुना कर्तव्यः संचयो द्विषाम् ॥ ९० ॥ संजातबलपौरुष्य उत्पातकुशलस्तथा ।
24 शक्तो ऽहं सर्वकार्येषु प्रहर्तुमपकारिणः ॥ ९१ ॥
एवमवधार्य तत्वयार्थ गुहायां कक्षं प्रचिप्य मेघवर्णान्तिकमगमत् । तं चायान्तं दृष्ट्वा दर्शनोत्सुकाः सर्व एव वायसाः । तात । भ्रातः । मातुल । इत्येवमभिवदन्तः 27 सहर्षास्तदभिमुखाः प्रस्थिताः । चिरजीविना समागताः । तेन चाभिहिताः । नायमस्यात्याचेपस्य कालः । गृह्यतामेकैकं सुखसंवाह्यं दारु । अहमप्यग्निं ग्रहीष्यामि । तथा चानुष्ठिते दृष्टमार्गरन्ध्रान्तरो ऽसौ चिरजीवी यत्कृतवान् । तद्भवतामनाख्यातं 30 विदितमेव ।