________________
110
A 230
A 231
A 232
A 233
12
18
Book III. THE WAR OF THE CROWS AND THE OWLS. Tale viii: Cuckold wheelwright.
21
Frame-story.
॥ कथा ८ ॥
9
।
15
अस्ति कस्मिंश्चिदधिष्ठाने रथकारः । तस्य भार्या व्युत्पन्नचारित्राजस्रं मित्रस्वजनैः प्रतिबोध्यते ' न च तस्मात्परपुरुषसंसर्गान्निवर्तते । यतो ऽसौ जिज्ञासुस्तामाह । भद्रे । विप्रकृष्टे देशान्तरे राजकीयो मण्डपः कर्तव्यः । तत्र मया वो गन्तव्यमिति । तया च तुष्टया यथाज्ञप्तमेव शम्बलं कृतम् । तथा चानुष्ठिते गृहीतोपस्करपथ्योदनः प्रहरशेषायां शर्वर्यां तामाह । गतो ऽहम् ' भद्रे । द्वारं संवृणीष्वेति । तक्ष्त्वा चाविज्ञात एव प्रतिनिवृत्त्य स्वशय्याधस्तादात्मद्वितीयः सह शिष्येणावस्थितः। असावपि हृष्टहृदयाद्य मम निरङ्कुशो दयितजनसमागम इति दूतिकया विटमानाय्य तत्रैव निर्विशङ्कपानभोजनाद्यनुष्ठितवती । कथमपि चाप्राप्तरतयैव पादौ चालयन्त्या जानुप्रदेशे रथकारः स्पृष्टः । ततो ऽसावचिन्तयत् । असंशयं स एव रथकारो भविष्यति । तत्कथं करणीयमिति । अस्मिंश्चान्तरे सशपथं विटेनाभिहिता । कथय । मम वा भर्तुर्वा तव कः प्रिय इति । यतस्तया प्रतिपत्तिकुशलयाभिहितः । प्रष्टव्यं पृच्छसि । स्त्रियो हि नामैता लघुधर्मिण्यो यत्किंचनप्रवृ24 त्ताश्च । किं बहुना । यद्यासां नासिका न स्युः । असंशयममेध्य
अतोऽहं ब्रवीमि । शिविनापि स्वमांसानीति । तत्रायं शरणागतो न हन्तव्यः । ततोऽनन्तरं प्राकारकर्णः पृष्टः । स एवमेव समर्थितवान् ।
3 अथान्तर्लीनमवहस्य रक्ताचः पुनरब्रवीत् । कष्टम् । विनाशितो ऽयं स्वामी युष्माभिरनयेन । उक्तं च ।
प्रत्यक्षे ऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
6 रथकारः स्वकां भार्या सजाएं शिरसावहत् ॥ ८१ ॥
ते प्राहुः । कथं चैतत् । सो ऽब्रवीत् ।