Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 125
________________ 109 1 1 अथ श्येनो ऽपि राज्ञः पुरतः पपात । सो ऽपि राजन् ' मुञ्च मुञ्च क्षुधातुरस्य मे भक्ष्यं समर्पयस्वेति प्रोच्चैरुवाच । कपोत आह । देव · शरणागतस्य मे परित्राणमर्हसि । स्वशरीराण्यपि शरणागतार्थं त्यजन्तीति साधवो नित्यम् । न शरणागतम् । श्येनो ऽब्रवीत् । राजन् । सकलमनोरथदाता किल श्रूयसे । अतो मे भक्ष्यमेनं दातुमर्हसि । प्राणसंशयमापन्नो ऽस्मीति । असावपि राजा जातकारुण्यः कथमेतदिति संभ्रान्तो दोलारूढ इव सान्त्वयञ्छ्येनमाह । नैष सतां पन्थाः । शरणागतपरित्यागः । तदहं मांसमन्यदेव ते दापयामि । यावत्तृप्तिमवाप्नोषीति । श्येनः । न वयं परहतपिशितभुजः। स्वयं जीवतो मांसान्युष्णरुधिरकललान्यास्वादयामहे। किंतु यावन्मात्रमिदं कपोतमांसं तुलितं भवति ' तावन्मे स्वमांसं प्रयच्छस्वेति । बाढम् । दातास्मीति राज्ञि प्रतिपन्ने हाहाकारः समभूद्भूभुजाम् । देव ' मा साहसं कार्षीः । एष श्येनरूपी राक्षसस्त्वद्विनाशहेतुरागत इति । एवमार्तनादे वर्तमाने तुलां कपोतः समारोपितः । कक्षां तत्समां कृत्वा स्वमांसमङ्गावयवादुत्कृत्यारोपितम् । न च कपोतसमं भवत्येव । अवशेषावयवविलुप्तपिशितः शिविर्यदा कपोतस्य न तुल्यतां संजगाम । तदा नमः सर्वविदे धर्मायेति कृत्वा स्वयमेव तुलामधिरूढः । अथ दिवि देवदुन्दुभयः प्रणेदुः । अविरलकुसुमवृष्टिसारः समीरणः प्रववौ । साधु साध्विति दशस्वपि दिक्षु वाचो विचेरुः। अत्रान्तरे धर्मपाकशासनौ प्रकटितरूपौ तं राजानमाहतुः । साधु ' महीनाथ । शोभनस्ते ऽतिनिपुणः प्राणिधर्मो विज्ञातः। परमार्थतस्त्वमेव जिज्ञासितः । तदिदं शरीरं ते पुरातनमिवास्तु ' कोशमक्षयं धर्मे च * सदा मतिर्भूतभूतये भवतु । इत्युक्त्वान्तर्धानमागती । 1 24 6 9 12 15 18 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale vii: King Sivi. 21

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164