Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
107
THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story.
Tale vi: Ogre, thief, and Brahman.
A 225a
वदत्सु दीनं शरणागतेषु कृतोपकारेषु भये सुखे च । 3 घृणा हि येषां न रणद्धि रौद्रता शिलोच्चयास्ते प्रतिकूलराशयः ॥ ७६ ॥ सर्वोत्पत्तिसमृद्धस्य नाश्वमेधस्य तत्फलम् ।
6 यत्फलं भय उत्पन्ने रक्षिते शरणागते ॥ ७७ ॥ तदपि श्रुत्वा दीप्ताक्षं पृष्टवान् । भद्र । कथं मन्यसे । सो ऽब्रवीत् । देव । निश्चितमेव शरणागतः शत्रुरवध्य इति । - 9 श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैश्च तर्पितः ॥ ७८ ॥ अपि च । अयं तैर्विप्रकृतः । देव । अस्माकं पुष्टये तदवसादाय च भविष्यति । 12 तदयमवध्य इति ।
तदवधार्यापमर्दो वक्रनासं पृष्टवान् । अत्र भवान्कथं मन्यते । सो ऽब्रवीत् । देव । अवध्यो ऽयमिति । यत्कारणम् ।
16 शववो ऽपि हितायैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥ ७९ ॥ स आह । कथं चैतत् । असावकथयत् ।
A225b
A226
A 227
18 ॥ कथा ६॥ अस्ति कस्यचिद्दरिद्रब्राह्मणस्य प्रतिग्रहलब्धमा बालभावामृततैललवणंयवसयोग्याशनसंवर्धितं गोयुगलम् । तच्च दृष्ट्वा चौरः क1 श्चिदेवं समर्थितवान् । अद्यैव तद्धरिष्यामीति । प्रथमप्रदोषसमये गन्तुमारब्धः । गच्छंश्च केनाप्यविज्ञान स्कन्धप्रदेशसंश्लिष्टः । अथ तेन पृष्टः । को भवानिति । स च सत्यवचनमाह । नक्तंचरो ऽहं 24 ब्रह्मराक्षसः । भवान्कथयतु । कस्त्वमिति । सो ऽब्रवीत् । अहं चौरः । कस्यचिद्ब्राह्मणस्य गोयुगलं हर्तुमिच्छामि । अथ विज्ञातप्रत्ययो ऽसावाह । अहमपि तं ब्राह्मणं ग्रहीतुमिच्छामि। ततस्तो

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164