Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 120
________________ 104 Book III. THE WAR OF THE CROWS AND THE OWLS. Tale ii: Birds elect a king. Frame-story. Tale v: Brahman, goat, and three rogues. सुहृद्भिराप्तरसकृत्परीक्षितं स्वयं च भूयः परिचिन्तिताश्रयम् । ३ करोति कार्यं खलु यः स बुद्धिमा न्स एव लक्ष्म्या यशसश्च भाजनम् ॥ ६८॥ इति । एवमुक्त्वा काको ऽपि प्रायात् । A215 6 तदेवम् । देव । वाकृतादस्माकमुलूकैः सह वैरमिति । मेघवर्ण आह । अवगतं मयेदम् । तात । संप्रधार्यताम् । येनेह नागच्छन्ति । तावदुपायश्चिन्त्यताम् । असावाह । स्वामिन् । संधिविग्रहासनयानसंश्रयद्वैधीभावानां षणां गुणानां संधिविग्र9 हावादावाख्याती । अधुना वासनयानसंश्रयसमवायानामस्माकमभाव एव । यत्कारणम् । आसनं दुर्गविनाशाय । यानं दुर्गपरित्यागाय । कं बलवन्तं संश्रयामः । कस्य समवायः । 12 तदेवं गते सामदानभेददण्डानां चतुर्णा नयानां नास्त्यवकाशः । अस्ति पञ्चमो प्यशास्त्रकर्तुर्नयरछलो नाम । तमङ्गीकृत्य स्वयमेवाहं तद्विजयाय परिभवाय च प्रयतिष्ये । उक्तं च । 15 बहवो ऽबलवन्तश्च कृतवैराश्च शत्रवः । शक्ता वञ्चयितुं प्राचं ब्राह्मणं छगलादिव ॥ ६९ ॥ सो ऽब्रवीत् । कथं चैतत् । चिरजीव्याह । A216 A217 18 ॥ कथा ५॥ अस्ति । कश्चिद्ब्राह्मणः पशुबन्धननिमित्तं पशुमादाय स्ववेश्मन्युच्चलितः । अर्धपथे च धूर्तर्दृष्ट्वाभिहितम् । भक्षयामो ऽद्यैनमज1 मिति । ततस्तस्यैवाग्रतः कृतसंकल्पैर्मार्गाभिमुख्येनागच्छद्भिरेकद्वित्रिप्रविभागेन यातम् । यस्त तेषामग्रगः । तेन ब्राह्मणो ऽभिहितः । अवश्यमसौ । साधो । श्वा सगुणः । येन त्वया स्कन्धेनोह्यते । ॥ अथवा श्वापदव्यापादने कुशल इति । एवमुक्त्वापकान्तः । ब्राह्मणश्चिन्तयामास । किमनेन दुरात्मनाभिहितम् । कथमहं श्वानं

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164