Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 119
________________ 103 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale ii: Birds elect a king. अतो ऽहं ब्रवीमि । क्षुद्रमर्थपतिं प्राप्येति । तत्सर्वथा नाश्रयणीयगुणोपेतो ऽयम् । तत्किमनेनेति । तस्य तु तद्वचनमङ्गीकृत्य साध्वनेनाभिहितमिति मत्वाब्रुवन् । पुनरेव समवायं कृत्वा महद्राजकार्य संप्रधारयिष्यामः । इत्युक्त्वा यथागतं सर्वपक्षिणी वि चेरुः । केवलस्त्ववशिष्टो भद्रपीठगतो ऽभिषेकाभिमुखो दिवान्धः। • केन चेदमनायाभिहितं मम । वायसेनेत्युपलब्धवार्त्त उलूको वायसवचनेनादीपितमनास्तमाह । किं मयापकृतं भवतः । येनाभिषेकव्याघातः कृत इति । , संरोहतीषणा विद्धं वनं परशुना हतम् । __वाचा दुरुक्तं बीभत्सं न संरोहति वाकृतम् ॥ ६५ ॥ तत्किं बहुना । अद्यदिवसादारभ्यास्माकं भवतां च वैरम् । 12 इति चाभिधाय समुज्झिताभिषेको दिवान्धो यथागतं प्रायात् । असावपि वायसश्चिन्तयामास । किमिदमन) सामान्ये ऽर्थे कृतमिति । 16 अदेशकालार्थमनायतिक्षम यदप्रियं लाघवकारि चात्मनः । विचिन्त्य बुद्ध्या मुहुरप्यवैम्यहं 18 न तद्वचो हालहलं हि तद्विषम् ॥ ६६ ॥ बलोपपन्नो ऽपि हि बुद्धिमान्नरः परं नयेत्कः स्वयमेव वैरिताम् । ॥ भिषममास्तीति विचिन्त्य भक्षयेद. कारणं को हि विचक्षणो विषम् ॥ ६७॥ तदिदमापतितं ममाज्ञानादिति । यच्च हितैषिभिः सार्धम- संप्रधार्य क्रियते । तस्येदृश एव विपाको भवति । उक्तं च ।

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164