SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 103 THE WAR OF THE CROWS AND THE OWLS. Book III. Tale ii: Birds elect a king. अतो ऽहं ब्रवीमि । क्षुद्रमर्थपतिं प्राप्येति । तत्सर्वथा नाश्रयणीयगुणोपेतो ऽयम् । तत्किमनेनेति । तस्य तु तद्वचनमङ्गीकृत्य साध्वनेनाभिहितमिति मत्वाब्रुवन् । पुनरेव समवायं कृत्वा महद्राजकार्य संप्रधारयिष्यामः । इत्युक्त्वा यथागतं सर्वपक्षिणी वि चेरुः । केवलस्त्ववशिष्टो भद्रपीठगतो ऽभिषेकाभिमुखो दिवान्धः। • केन चेदमनायाभिहितं मम । वायसेनेत्युपलब्धवार्त्त उलूको वायसवचनेनादीपितमनास्तमाह । किं मयापकृतं भवतः । येनाभिषेकव्याघातः कृत इति । , संरोहतीषणा विद्धं वनं परशुना हतम् । __वाचा दुरुक्तं बीभत्सं न संरोहति वाकृतम् ॥ ६५ ॥ तत्किं बहुना । अद्यदिवसादारभ्यास्माकं भवतां च वैरम् । 12 इति चाभिधाय समुज्झिताभिषेको दिवान्धो यथागतं प्रायात् । असावपि वायसश्चिन्तयामास । किमिदमन) सामान्ये ऽर्थे कृतमिति । 16 अदेशकालार्थमनायतिक्षम यदप्रियं लाघवकारि चात्मनः । विचिन्त्य बुद्ध्या मुहुरप्यवैम्यहं 18 न तद्वचो हालहलं हि तद्विषम् ॥ ६६ ॥ बलोपपन्नो ऽपि हि बुद्धिमान्नरः परं नयेत्कः स्वयमेव वैरिताम् । ॥ भिषममास्तीति विचिन्त्य भक्षयेद. कारणं को हि विचक्षणो विषम् ॥ ६७॥ तदिदमापतितं ममाज्ञानादिति । यच्च हितैषिभिः सार्धम- संप्रधार्य क्रियते । तस्येदृश एव विपाको भवति । उक्तं च ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy