________________
103
THE WAR OF THE CROWS AND THE OWLS. Book III.
Tale ii: Birds elect a king.
अतो ऽहं ब्रवीमि । क्षुद्रमर्थपतिं प्राप्येति । तत्सर्वथा नाश्रयणीयगुणोपेतो ऽयम् । तत्किमनेनेति । तस्य तु तद्वचनमङ्गीकृत्य साध्वनेनाभिहितमिति मत्वाब्रुवन् । पुनरेव समवायं कृत्वा महद्राजकार्य संप्रधारयिष्यामः । इत्युक्त्वा यथागतं सर्वपक्षिणी वि
चेरुः । केवलस्त्ववशिष्टो भद्रपीठगतो ऽभिषेकाभिमुखो दिवान्धः। • केन चेदमनायाभिहितं मम । वायसेनेत्युपलब्धवार्त्त उलूको वायसवचनेनादीपितमनास्तमाह । किं मयापकृतं भवतः । येनाभिषेकव्याघातः कृत इति ।
, संरोहतीषणा विद्धं वनं परशुना हतम् । __वाचा दुरुक्तं बीभत्सं न संरोहति वाकृतम् ॥ ६५ ॥
तत्किं बहुना । अद्यदिवसादारभ्यास्माकं भवतां च वैरम् । 12 इति चाभिधाय समुज्झिताभिषेको दिवान्धो यथागतं प्रायात् ।
असावपि वायसश्चिन्तयामास । किमिदमन) सामान्ये ऽर्थे कृतमिति ।
16 अदेशकालार्थमनायतिक्षम
यदप्रियं लाघवकारि चात्मनः । विचिन्त्य बुद्ध्या मुहुरप्यवैम्यहं 18 न तद्वचो हालहलं हि तद्विषम् ॥ ६६ ॥ बलोपपन्नो ऽपि हि बुद्धिमान्नरः परं नयेत्कः स्वयमेव वैरिताम् । ॥ भिषममास्तीति विचिन्त्य भक्षयेद. कारणं को हि विचक्षणो विषम् ॥ ६७॥
तदिदमापतितं ममाज्ञानादिति । यच्च हितैषिभिः सार्धम- संप्रधार्य क्रियते । तस्येदृश एव विपाको भवति । उक्तं च ।