________________
102
Book III. THE WAR OF THE CROWS AND THE OWLS.
Tale iv: Cat as judge between partridge and hare.
नाम सकलशास्त्रपारगश्चिरजीवी धर्मशास्त्रविन्मार्जार इति ।
अयमेवास्य संशयस्य च्छेत्ता । तच्च श्रुत्वा कपिञ्जलो ऽब्रवीत् । ४ अलमनेन शुद्रेण । उक्तं च ।।
न हि विश्वसनीयः स्यात्तपस्विच्छद्मना स्थितः ।
दृश्यन्ते बहवस्तीर्थे गलदन्तास्तपस्विनः ॥ ५९ ॥ • तच्च श्रुत्वा सुखोपायप्रवृत्तिप्रसाधनच्छद्मरूप्युदधिको मार्जारस्तद्विश्वासनार्थं सुतरामादित्याभिमुखो द्विपादः स्थितः । ऊर्ध्वबाहुर्निमीलितकनयनो जपन्नासीत् । जपतश्च तस्य विश्वस्तहृद• यावुपश्लिष्टस्थाने व्यवहारश्रावणमकुरुताम् । तेन चाभिहितम् । वृद्धत्वाद्धतेन्द्रियत्वाच नातिस्पष्टतरं *शुणोम्यहम् । संनिकृष्टौ भूत्वोच्चैः श्रावयतम् । सुष्ठतरं* चादृतो भूत्वा धर्मशास्त्रसंबन्ध12 मवोचत् ।
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो न हन्तव्यः कदाचिदपि साधुभिः ॥६०॥ 16 एक एव सुहृद्धर्मो निधने ऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ ६१ ॥
अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । 18 अहिंसानामको धर्मो न भूतो न भविष्यति ॥ ६२॥ मातृवत्परदारांस्तु परद्रव्याणि लोष्टवत् ।
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ ६३॥ ॥ तत्किं बहुना । तथा तौ छद्मना विश्वासं नीतौ । यैनाङ्कमपगतौ हतौ चेति । यतो ऽसावन्तीनमवहस्याब्रवीत् ।
यो हि प्राणपरिक्षीणः सहायरहितस्तथा। ५ स एव हि सुखोपायां वृत्तिमासादयेद्बुधः ॥ ६४ ॥