Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
171276
हरिततृणाङ्करवक्त्रधारिणो ऽवनितलासक्तजानवस्तं मृगराजं विज्ञापयामासुः। भो मृगराज । किमनेन परलोकविरुद्धेन स्वामिनो नृशंसेन निष्कारणं सर्वमृगोत्सादनकर्मणा कृतेन । वयं तावद्विनष्टा एव ' तवाप्याहारस्याभावः । तदुभयोपद्रवः । तत्प्रसीद । वयं तु स्वामिन एकैकं वनचरं वारेण स्वजातिसमुत्थं प्रेषयामः । तथा ॰ कृते कालपर्ययाच्छशकस्य वारो ऽभ्यागतः । स तु सर्वमृगाज्ञापितो रुषितमनाश्चिन्तयामास । अन्तकरो ऽयं मृत्युमुखप्रवेशः । किमधुना प्राप्तकालं ममेति । अथवा बुद्धिमतां किमशक्यम् । अहमेवोपायेन व्यापादयामि सिंहम् । इति तस्याहारवेलां क्षपयित्वा गतः । असावपि क्षुत्क्षामकण्ठः क्रोधसंरक्तनयनः स्फुरद्वदनदशनसंघर्षदंष्ट्राकरालो लाङ्गूलास्फालनाकारभयकृत्तमाह । सुक्रुद्धैरपि किं क्रियते ऽन्यत्र प्राणवियोगात् । स त्वमद्य गतासुरेव । को ऽयं तव वेलात्ययः । शशकः । न ममात्मवशस्यातिक्रान्ता । स्वामिन् ' आहारवेला । सिंहः । केन विधृतो ऽसि । शशः । सिंहेनेति । तच्छ्रुत्वा परमोद्विग्नहृदयः सिंहो ऽब्रवीत् । कथमन्यो ऽत्र मद्भुजपरिरक्षिते वने सिंह इति । शशो बाढमित्याह ।
अथ सिंहो व्यचिन्तयत् । किमनेन हतेन कारणं मम । तं सपत्नं संदर्शयिष्यतीति । तं च व्यापाद्यैनं भक्षयिष्यामि । इति तमाह । मम तं दुरात्मानं दर्शयस्वेति । असावपि शशो ऽन्तर्लीनमवहस्य बृहस्पत्युशनसोर्नीतिशास्त्रं प्रमाणीकृत्य स्वार्थसिद्धये विमलज1 लसंपन्नं द्विपुरुषप्राप्योदकमिष्टकाचितं महान्तं कूपमदर्शयत् । असावप्यात्मकायप्रतिबिम्बानभिज्ञतया कुमार्गापन्नचित्तो ऽयमसौ सपत्न इति मत्वा सहसैव तस्योपरि संनिपतितो मौख्यत्प24 ञ्चत्वमगमत् ।
9
3
12
15
18
OR, THE LION AND THE BULL. Book I.
Tale vi: Lion and hare.

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164