Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
32
Book I. THE ESTRANGING OF FRIENDS%3B
Tale ix: Lion's retainers outwit camel.
॥ कथा ९॥
अस्ति । कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति : स्म । तस्यानुचरास्त्रयः पिशिताशिनो द्वीपिवायसगोमायवः। अथ तैर्भमद्भिदृष्टः सार्थवाहपरिभ्रष्ट उष्ट्रः। तं चाज्ञातपूर्वरूपं हास्यजननं दृष्ट्वा सिंहः पृष्टवान् । इदमपूर्वं सत्त्वमिह वने पृच्छयताम् । कस्त्वमिति । ततो ऽवगततत्त्वार्थो वायसो ऽब्रवीत् । आख्यातनामोष्ट्रो ऽयमिति । ततस्तेन सिंहसकाशं विश्वास्यानीतः । तेनापि यथावृत्तमात्मनो वियोगः सार्थवाहात्समाख्यातः। सिंहेन चास्या9 भ्यवपत्तिरभयप्रदानं च दत्तम् ।। ___ एवं च वर्तमाने कदाचित्सिंहो वन्यगजयुद्धरदनक्षतशरीरो
गुहावासी संवृत्तः । पञ्चषड्दिवसातिक्रान्ते च काले सर्व एव त 12 आहारवैकल्यादात्ययिकमापतिताः । यतो ऽवसन्नाः । ततः सिंहेनाभिहिताः । अहमनया रुजा न क्षमः पूर्ववदाहारं भवतामुत्पा
दयितुम् । ते यूयमात्मार्थे ऽपि तावदभ्युद्गमं कुरुत । ते तमाहुः । 15 एवं गते किमस्माकमात्मपुष्ट्यर्थेनेति । सिंहः । साध्वनुजीविवृत्तं मदुपरि भक्तिश्च भवताम् । अतिशोभनमभिहितम् । शक्ता भवन्तः। सरुजश्चाहम् । तन्ममैतदवस्थस्योपनयताहारमिति । यदा च न 18 किंचिदूचुः । तदा तेनाभिहिताः। किमनया वीडया। अन्विष्यतां किंचित्सत्त्वम् । अहमेतदवस्थो ऽपि युष्माकमात्मनश्चोत्पादयिष्ये प्राणयात्रार्थमिति । ॥ एवमुक्त्वा ते ऽप्युत्थाय सह क्रथनकेन वनान्तरं प्रविष्टाः । व्युदस्य क्रथनकं दुष्टमन्त्रमारब्धाः । तत्र वायस आह । विनाशिता वयमनेन स्वामिना स्वाधीने ऽप्यर्थे । तावाहतुः । कथम् । सो ऽब्रवीत्।

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164